SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8444 A DESCRIPTIVE CATALOGUE OF सोऽयं कविः सुकृतिनः किल सङ्गमेशविद्वन्मणेरधिगताखिलनाटिकार्थः । श्रीमच्चिदम्बरकवेः कृपयाभिपन्नसत्साहिती(वरकलासुहितान्तरात्मा ॥ विरचय्य भाणमेकं विदुषां प्रीत्यै स विश्रुतो हृद्यम् । आनाय्य मां सभायामभिनय मद्भाणमित्यभाणीच्च ॥ सू-अयि प्रेयसि ! साधु निरूपितं भवत्या । इदानी खलु आज्ञप्तोऽस्मि सामाजिकैः श्रीकण्ठकविप्रणीतं मदनमहोत्सवं नामाभिनवं रूपकं भवताभिनेतव्यमिति (इति परिक्रम्य परितो विलोक्य) सा मधुरा सा काञ्ची सापि च दृष्टा मनोरमा काशी । बालव्याघ्रपुरीव कापि न दृष्टा च न श्रुता नगरी ॥ अत्र हि श्रीकण्ठ एष करुणारसरञ्जितात्मा साकं निजप्रणयिना रघुनायकेन । आखण्डलादिसुरबृन्दनिषेविताभिः सोत्कण्ठमत्र नगरे कुरुते विहारम् ॥ End: तथापीदमस्तु (भरतवाक्यम् )राजा जयी भवतु रञ्जयतु प्रजाश्च देशः सदास्तु निरुपाधिरुदात्तसस्यः। भूयान्ममापि भुवनावनजागरूकश्रीवेङ्कटाचलपतिः सततं प्रसन्नः ।। किं च, विलसतु सौभाग्यश्रीविदुषां गेहेषु वीतचापल्यम् । परिहरतु वेङ्कटेशः पौनःपुन्येन जन्म मे भूमौ ॥ कविवाक्यम् यद्यस्ति दया विदुषां भविता कवितापि नीरसा सरसा । यदि नास्ति कृपा तेषां सरसापि भवेद्धि नीरसैव कवेः ॥ काहं मन्दमनीषः क्वनु वा सरसोक्तिसंमितो भाणः । वागीश्वरीविल सो वसुधायां केन वर्णितुं शक्यः ॥ No. 12578. मदालसानाटकम. MADĀLASĀNĀTAKAM. Pages, 130. Lines, 9 on a page. Pegins on fol. 2726 of the MS. described under No. 12471. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy