SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8436 LA DESCRIPTIVE CATALOGUE OB अपि च किं श्रुतं सभ्यस्य शङ्करवर्मणो वर्णनम् --- पातुं श्रोत्ररसायनं रचयितुं वाचस्तु(स्स)तां सम्मता व्युत्पत्तिं परमामवाप्तुमवधि लब्धू रसस्रोतसाम् । भोक्तुं स्वादुफलं च जिह्वि(जीवि)ततरोर्यद्यस्ति ते कौतुकं तद्भात(:) श्रु(शृ)णु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ॥ अपि च, आपन्नार्तिहरः पराक्रमधनः सौजन्यवारां निधिस्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां गुरुः । वण्ये वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ देवो यस्य महेन्द्रपालनृपतिश्शिष्यो रघुग्रामणीः । Colophon: __ इति बालरामायणे पौलस्त्यप्रतिज्ञा नाम प्रथमोऽङ्कः ।। See under the next vumber for the end. ___No. 12570. बालरामायणम् . .. BALARAMAYAN AM. Substance, palm-leaf (Sritala). Size, 133 X 2 inches. Pages, 206. Lines , 9 on a page. Charact: r Ma ayālam. Condition, injured. Appearance, old. Complete in ten acts. The first leaf is lost. See under the previous number for the Begioning. Same work as the above. End: तथापीदमस्तु (भरतवाक्यम् ) सम्यक्संसारविद्याविपदमुपनिपद्भूतमर्थाद्भुतानां ग्रनन्तु प्रन्थिवन्ध्यं(बन्धं) वचनमनुपतत्सूक्तिमुद्राः कवीन्द्राः । सन्तः सन्तर्पितान्तःकरणमनुगुणं ब्रह्मणः काव्यमूर्तेस्तत्तत्त्वं साविकैश्च प्रथमपिशुनितं भावयन्तोऽर्चयन्तु ॥ इति परिक्रम्य निष्क्रान्तास्सर्वे । Colophon : राघवाभ्युदयो नाम दशमोऽङ्कः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy