SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS.. 8435 (नान्द्यन्ते) सूत्रधारः- (ससम्भ्रमं परिक्रम्य पुरोऽवलोक्य च सप्रश्रयमञ्जलिं बड्डा) भो भो भुजस्तम्भालानितलक्ष्मीकरणुना रघकुलतिलकेन श्रीमहेन्द्रपालदेवेनाधिष्ठिताः सर्वा वो गुणनिधिविज्ञापयति । निर्भरगुरुर्व्यघत्त च वाल्मीकि ]कथां किमनुसृत्य । भाषाविचित्रमेकालापकं च (पुरोऽवलोक्य) अये सूचनाक्रमोऽपि तातताता. ततं व्यालरामाजनं विचिन्त्य बालरामायणम् । विमृश्य नाटये बालरामायणमभिनेतव्यमित्याभिहितं भवति । स मूों यत्रासीद्गुणगण इवाकालजलदस्सुराका(न)न्दस्सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते तरलकविराजप्रभृतयो महाभागस्तस्मिन्नयमजनि यायावरकले ॥ तदामुष्यायणो महाराष्ट्रचूडामणेरकालजलदस्य चतुर्थो दौहित्र(दौटुंकि). श्शीलवतीसूनुरुपाध्यायः श्रीराजशेखर इत्यपर्याप्तं बहुमानेन । (स्मृतिं नाटयित्वा) अहो ! किमपि कमनीया कवेराशीः । आद्यः कन्दो वेदविद्यालतानां जिह्वाचक्षुर्निनिमेष कवीनाम । यो येनार्थी तस्य तत् प्रक्षरन्ति(न्ती) पत(वा)मूर्तिमें देवता सन्निधत्ताम् ।। इदं च सूक्तमुक्तवान् जिह्वे देवि सरस्वती भगवतीमग्रे समग्रां कुरु त्वां बद्धाञ्जलि राजशेखरकविः सोऽयं स्वयं याचते । स्तुत्येऽस्मिन्मनुवंशमौक्ति(क)मणौ रामे विरामे द्विषां कुण्ठा मे प्रतिभैव दैवतवशाहाचां प्रवृत्तौ यदि । पारि –ता फण किं अप्पणा ण वण्णीअदि । सूत्र- नन्विदमवं तावदैवज्ञकृतवर्णनमेकं तस्य । बभूव वल्मीकभवः कावेः पुरा ततः प्रपेदे भुवि भर्तृमेण्डूताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy