SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8437 The scribe writes चित्रं यस्मिन्दशरथसुतप्रक्रमोक्तिच्छलेन त्रैलोक्यान्तर्गतजनकथां षड्प्रबन्धो बबन्ध । दी(र कैरपि समुचितं बालरामायणं तद्वन्धं दोषैर्दशभिरलिखवासरैर्विष्णुशर्मा ॥ बालरामायणमिदं वीराद्भुतरसोद्धतम् । राय . . रेण लिखितं राजशेखरनिर्मितम् ॥ No. 12571. भगवदज्जुकम्. BHAGAVADAJJUKAM. Pages, 69. Lines, 8 on a page. Begins on fol. 93a of the MS. described under No 12540. Complete. A farce, belonging to the class of drama technically known as Prahasana, representing the ludicrous, and relating to the love of a courtezan. The name of the author is not known Beginning: (नान्द्यन्त ततः प्रविशति सूत्रधारः) त्वां पातु लक्षणाढ्यः सुरवरमकुटेन्द्रचारुमणिघृष्टः । रावणनमिताङ्गुष्ठो रुद्रस्य सदर्चितः पादः ॥ सूत्रधारः इदमस्मदीयं गृहम् । यावअविशामि । तस्मात्प्रहसनमेव प्रयोक्ष्यामि । सूत्र--बाढम् । ज्ञानार्थ कृतबुद्धिस्त्वं सन्मार्गेणानुगच्छ गच्छन्तम् । (नेपथ्ये) शाण्डिल्य, सूत्र-- योगीश्वरं द्विजवृष शिष्य इव मां परिव्राजः । (निष्क्रान्ती) प्रस्तावना ।। (ततः प्रविशति परिव्राजः) परिव्राजः-शाण्डिल्य, न तावदृश्यते सदृशमस्य तपोव्रतस्य । कुतः, For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy