SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Colophon: इति श्रीवेङ्कटाम्बा गर्भसम्भूत श्रीसुब्रह्मण्यसुधीवरविरचिते प्रबोधचन्द्रोदकन्याख्याने प्रौढप्रकाशे षष्ठाङ्कविवरणं सम्पूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 12561. प्रबोधचन्द्रोदयव्याख्या - प्रौढप्रकाशः. PRABODHACANDRODA YA VYAKHYA : PRAUDHA PRAKĀŚAH. No. 12562. प्रसन्नराघवम्. PRASANNARAGHAVAM. Substance, paper. Size, 11 x 83 inches. Pages, 204. Lines, 18 on a page. Character, Dēvanāgarī. Condition, good. Appearance, new. Complete. Same work as the above. Pages, 133. Lines, 20 on a page. Begins on fol. 1a of the MS. described under No. 12526. Complete. 8431 A well-known drama in seven acts by Jayadeva, son of Mabā dēva of Kaundinyagotra. He mentions Cörakavi, Mayūra, Bhāsa, Kalidasa, Harga and Bhāna. Beginning: चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणयः श्रेयः शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणयः । फालेप्यब्जभुवो लिखन्ति युगपद्ये पुण्यवर्णावली: कस्तूरीमकरीः पयोधरयुगे गण्डद्वये च श्रियः ॥ * * For Private and Personal Use Only * प्रत्यङ्कमङ्करितसर्वरसावतारं नव्योल्लसत्कुसुमराजिविराजबन्धम् । घर्मेतरांशुमिव वक्रतयाभिरम्यं नाटयप्रबन्धमतिमञ्जलसंविधानम् ॥ सूत्र - पारिषद ! अपि जानासि किंनामासौ नाट्यप्रबन्ध इति ? [विमृश्य, विहस्य च ] अये कथमहं निजशिरश्शेखरशयालुमपि नीलोत्पलं रत्नाकरचपलवीचिमालापरिसरे विचारयामि ? यदस्य नामधेयमन्यतो निरूपयामि, नन्विदमिहैव श्लोके सप्ताक्षराष्ट्रमपतिक्रमविधानेन लिखिते स्फुटमस्ति प्रसन्नराघवनाटकं नामेति ।
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy