SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8432 Á DESCRIPTIVE CATALOGUE O नटः--[श्लोकं पठित्वा विमृश्य सहर्षविस्मयम् ] अहो ! देव्याः कविकुमुदविकासचन्द्रिकायाः सरस्वत्याः प्रसादमहिमा ! यदनुभावादेवंविधाः परिणताः कवीनां चित्रमधुरस्फुटाः सूक्तयः समुल्लसन्ति । सू-एवमेवैतत् नटः-कः पुनरनेन प्रबन्धेन कविताकामिनीविला(स)कर्पूरहरलीलामनुभवति ? सू-[सप्रणयकोपम्] अये ! विलासो यहाचामसमरसनिष्यन्दमधुरः कुरङ्गाक्षीबिम्बाधरमधुरभावं गमयति । कवीन्द्रः कौण्डिन्यः स तव जयदेवः श्रवणयो रयासीदातिथ्यं न किमिह महादेवतनयः ॥ अपि च, लक्ष्मणस्येव यस्यास्य सुमित्रागर्भजन्मनः । रामचन्द्रपदाम्भोजे भ्रमद्धृङ्गायते मनः ॥ नटः-नूनमस्य कवेः किमपि प्रमोदामोदमेदुरमन्तःकरणम् ; यदेवंविधास्सुधाशीतलास्सूक्तयस्समुल्लसन्ति । सूत्र यस्याश्चोराश्चकुरानकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवसतिः पञ्चबाणश्च बाणः केषां नैषा कथय कविताकामिनी कौतुकाय ॥ End: तथापीदमस्तु (भरतवाक्यम् ) आबाल्यावदनाम्बुजे तनुभृतां सारस्वतं जृम्भतां देवे कौस्तुमधानि चन्द्रमुकुटाद्वैता मतिः खेलतु । वाग्देव्या सह मुक्तवैशसरसा देवी च दीव्यादियं शेषस्येव फणाञ्चलेषु सततं लक्ष्मीः सतां सद्मसु For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy