SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8140 À DESCRIPTIVE CATALOGUE OR अथेश्वरो विश्वजनीनत्तिः तस्याः पुरोऽभूत् पुरुहूतभूतिः । प्राङ्नन्दिशब्दान्वितवर्धनाख्यो विख्यातवंशो रिपुवंशदावः ॥ तस्याथ शान्तेरधिदेवतेव वेलेव लावण्यमहार्णवस्य । मूर्ता जय श्रीरिव पुष्पकेतोरासीप्रिया वीरवतीति नाना ॥ प्रबुद्धपद्माकरसेव्यपादं जगत्प्रदीपं क्षितिपस्स तस्याम् । उत्पादयामास सुतं यथा प्राच्या प्रतापानुगतं प्रभातः ॥ जिनेन्द्रपूजां महतीं विधाय चक्रे नरेन्द्रो दशमेऽहि सूनोः । सर्वप्रजामानसनन्दनत्वादर्थानुगां नन्दन इत्यभिख्याम् ।। लग्ने गुरौ शुभदिने वसुदृष्टिपूर्व सामन्तमन्त्रिबलवर्गगणेन सार्धम् । कृस्वाभिषेकममल परया विभूत्या तस्मै दिदेश युवराजपदं नरेन्द्रः ।। End: अमीन्द्रमौलिबररत्नविनिर्गतेऽग्नौ कर्पूरलोहहरिचन्दनसारकाष्ठैः । सन्धुक्षिते सपदि वातकुमारनादैरिन्द्रा मुदा जिनपतेर्जुहुवुः शरीरम् ॥ इस्थं कल्याणमुच्चैस्सपदि जिनपतेः पञ्चमं तस्य कृत्वा भूयान्नोऽप्यस्य भक्तचा ध्वमवति चिरात्सिद्धिसौख्यस्य सिद्धिम् । इत्यन्तश्चिन्तयन्तस्स्तुतिमुखरमुखास्तं प्रदेशं परीत्य प्रीताश्शकादयस्खं प्रति ययुरमरा धाम सम्पूज्यसम्पत् ॥ Colophon: इत्यसगकृते वर्धमानचरिते महाकाव्ये भगवनिर्वाणगमनो नाम अष्टादशः सर्गः ॥ The scribe adds इति श्रीविजयाभ्युदयशालिवाहनशकवर्ष १७७८ सिद्धार्थसंवत्सरमा बहुलत्रयोदशी आदिवासरे श्रीमब्बेळुलविन्ध्यादिशिखरविराजमानश्रीदोर्बलिजिनपादारविन्दमत्तमधुकरायमाणश्रीमदभिनवचारुकीर्तिपीण्डतार्चायवर्यस्वामिनामन्तेवासी श्रीमद्राविडदेशे देदीप्यमानश्रीशैलग्रामस्थवृषभनाथसूनुना इदं वर्धमानस्वामिचरितं लिखित्वा चारुकीर्तिस्वामिनः अग्रे पठित्वा समाप्तिरासीत् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy