SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. १. नन्दनभववर्णनम् . २. मुनिवन्दनाभक्तिगमनम्. ३. मुनिजीवोत्पत्तिः. ४. विशाखनन्दीनिदानाभिनिवेशः. ५. त्रिविष्टपसंभवः. १०. बलदेव सिद्धिगमनम्. ११. सिद्धप्रायोपगमनम् . Acharya Shri Kailassagarsuri Gyanmandir १२. कनकध्वजकापीष्ठागमनम्. १३. हरिषेण महाशुक्रगंमनम्. १४. प्रियमित्रचक्रवर्तिसंभवः. १५. सूर्यप्रभसंभवः. ६. हयग्रीवसखाक्षोभः. ७. सेनानिवेशः. १६. पुष्पकविमानगमनम्. ८. दिव्यायुधः. १७. भगवत्केवलोत्पत्तिसंभवः. ९. त्रिविष्टपविजयः. १८. भगवन्निर्वाणगमनम्. Restored from the MS. described under the next number. Beginning: श्रियं त्रिलोकीतिलकायमानामात्यन्तिकीं ज्ञात समस्ततच्चाम् । उपागतं सन्मतिमुज्वलोक्तिं वन्दे जिनेन्द्रं हतमोहतन्द्रम् ॥ दत्ता मध्यात्महितैरनयै मुक्तिश्रियो मौक्तिकहारभूतम् । रमत्रयं नौमि परं पवित्रं तत्त्वैकपात्रं दुरितच्छिदस्त्रम् ॥ सुदुस्तरानादिदुरन्तदुःखग्राहाव कीर्णोरुभवार्णवीघात् । दक्षा समुद्धर्तुमशेषभव्यान् जयत्यजय्या जिनशासनश्रीः ॥ गणाधिपैरुक्तमुदारबोधैः क्व तत्पुराणं जड़धीः क्व चाहम् । मनोजवैर्वारिनिधेः खगेन्द्रैः पारं गतं गच्छति किं मयूरः ॥ नापीक्षते ऽर्थापचयं न कष्टं न वृत्तभङ्गं भुवि नापशब्दन् । मूढीकृतस्सन् रसिकत्ववृच्या कविश्व वेश्यार्पितमानसश्च ॥ तथापि पुण्याश्रवहेतुभूतमित्यात्मशक्तया चरितं प्रवृत्तम् । श्री वर्धमानस्य समुद्यतोऽहं फलार्थिनां नास्ति हि दुष्करेच्छा | डीपेऽथ जम्बूद्रुमचारुचि श्रीभारतं क्षेत्रमवाच्यमस्ति । जिनेन्द्रधर्मामृतवृष्टि से कैरसक्तमाह्लादितभव्यसस्यम् । स्वान्त्या विजितान्यदेशो देशोऽस्ति पूर्वोपपदेन युक्तः । दिवौकसोऽपि स्पृहयन्ति यत्र प्रसूतये स्वर्गकृतावताराः ॥ * * * * तत्रास्ति पुण्यात्मकृताधिवासा पुरी सुराणां नगरीव रम्या । श्वेतातपत्रा कृतनामधेया श्वेतातपत्रस्य सदा निवासा !! For Private and Personal Use Only 8139
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy