SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8405 सूत्रधारः-मारिष, कृतं विलम्बेन । अविलम्बेन कलहंसकलकण्ठयोः वर्णिकामादाय प्राश्निकमानसावर्जनाय राजानुरञ्जनं प्रक्रमावहे । पारि-एवमस्तु (इति निष्क्रान्तः) । प्रस्तावना । (ततः प्रविशतः कलहंसकलकण्ठौ) कलहंसः-(परिक्रम्य) सखे कलकण्ठ, समारभस्व तावदादिमं राजानुरञ्जनं नाम निबन्धनम् । End: सुमेधाः- (आकाशे) भोः सामाजिकाः, किं नु वो भूयः प्रियमुपहर्तव्यम् । किं ब्रूथ, इतोऽपि किमन्यत् प्रियमस्तीति ।। तथापीदमस्तु (भरतवाक्यम् ) दुर्भिक्षेण समं लोके प्रमीलन्त्वसुमेधसः ।। सुभिक्षेण सह प्रायः संभवन्तु सुमेधसः ॥ अपि च, द(क्षः)चेत्कवितां करोतु विततां देवी दयार्द्रा गिरां सूक्त्युल्लासितसाधवे सुकवये मा दुष्कविर्द्वद्यतु । हे नाड्याविदमाहितं डमरुकं शम्भोगिरा जृम्भतां जीयाच्च . . . चामहाकविरसावष्टप्रबन्धीश्वरः ।। (इति निष्क्रान्ताः सर्वे) Colophon: इति डमरुके दशमोऽलङ्कारः समाप्तः ॥ सुरनीरपण्डितघनश्यामनामक आर्यको नाम कविः कर्तास्य प्रबन्धस्य । संपूर्णमिदं डमरुकं नाम निबन्धनम् ॥ No. 12520. तपतीसंवरणम. TAPATISANVARANAM. Pages, 164. Lines, 16 on a page. Begins on fol. 92a of the MS. described under No. 11861. Complete. A drama in six aots by Kulasēkharavarman, ruler of Mahodayapura in the Kērala country. The plot of the play is taken from the story of Sarvarane, the father of Kuru and husband of Tapati, described For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy