SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THÉ SANSKRIT MANUSCRIPTS. 8399 No. 12513. गोदापरिणयम्. GODĀPARIŅAYAM. Substance, palm-leaf. Size, 18 x 1 inches. Pages, 51. Lines, 7 on a page. Chara oter, Grantha. Condition, Jair. Appearance, new. Complete in five acts. Wants two leaves in the beginning. This drama describes the marriage between Dēvaraja or Varadarāja, a form of Vişņu worshipped in Kāñcīpuram (Conjeeveram), and Göda or Andal. Beginning: ततः प्रविशति मानुषाकृतिः फणिपतिः--- अहो करिगिरिनायकस्य महती खल्वस्मदुपरि कृपाझरी ! यदद्य विद्यमानेषु बहुषु गरुडविष्वक्सेनादिषु परिकरेषु मामेवैवंविधकर्मणि न्ययूयुजदसौ कृपाजलधिः । अहो भगवतः करिगिरिशेखरस्य विष्णुचित्तात्मजायां महीयानेव खल्वनुरागबन्धः । तथाहि - गदा नेतव्येत्यालपनसमये वक्तृकमलात् प्रकामं गोदेति प्रसरति हरेः संसदि वचः । तदीयं निर्माल्यं सुरभिलमिति श्रीपतिरसौ वहन् धन्यंमन्यो भवति परमानन्दभरितः ॥ End: तथापीदमस्तु (भरतवाक्यम्) --- सारासारविवेकिनो विनयिनः सौम्या वदान्या नृपाः क्षोणी शासतु वान्छितानि कवयस्तेभ्यो लभन्तांतराम् । तेषां वक्रसरोरुहे विलसितं सारस्वतं जम्भतां श्लाघापूर्णि(त)मस्तकाः सुहृदयास्तिष्ठन्तु कामं जनाः ॥ प्रबन्धाः प्राचीना गुणगरिमवन्तो बहुतराः कवीनां श्लाघायै जगति महतां वश्यवचसाम् । न चेन्मादृक्षाणां परिमितगुणाः क्लिष्टवचसां प्रबन्धा ईदृक्षाः कथमिह भजे तिकलम् (१) ।। गोदापरिणये पञ्चमोऽङ्कः ॥ Colophon: गोदापरिणयः समाप्तः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy