SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8400 The soribe adds www.kobatirth.org A DESCRIPTIVE CATALOGUE OF दिवादीपकुलोद्भूतशठकोपार्यसूनुना । गोदापरिणयं नाम नाटकं लिखितं मया ॥ दिवादीपवेङ्कटदासलिखितं गोदापरिणयं नाम नाटकं सम्पूर्णम् ॥ Beginning: Pages, 96. Lines, 8 on a page. Begins on fol. 2776 of the MS. described under No. 12441. Contains one to five acts complete, but wants the beginning in the No. 12514. चण्डकौशिकम्. CANDAKAUŚIKAM. first act. A drama by Arya Kṣēmēsvara dealing with the story of Hariścandra. The author is the great great grandson of Viśvavijayaprakōṣṭha. The drama is said to have been enacted in the court of Mahipala who is stated to have put to death the rulers of the Karnata country. End : रा -- (सहर्षमञ्जलिं वा ) महान् प्रसादः !! ता- Acharya Shri Kailassagarsuri Gyanmandir Colophon : मन्त्रैः पूतं क्षपितदुरितैः क्षत्रतेजोऽभिवृद्ध्यै प्रारब्धस्य प्रशमनविधेरापदामुन्मुखीनाम् । एतत्पुण्यं किमपि परमं ते क्रियाशेषमम्भो भूयाद्भूत्यै वितरतु मुदं व्यापदो हन्तु सर्वाः ॥ (इत्यभिषिश्वति.) येनादृ(दि)श्य प्रयोगं घनपुलकभृता नाट ( क )स्यास्य हर्षा - वस्त्रालङ्कारहेनां प्रतिदिनमकृशा राशयः सम्प्रदत्ताः । तस्य क्षत्र प्रसूतेर्भ्रमतु ज ( ग ) दियं कार्तिक (र्तिके ) यस्य कीर्तिः पारे क्षीराख्यसिन्धोरपि कवियशसा (सा) र्धमग्रेसरेण || ( इति निष्क्रान्ताः सर्वे.) पञ्चमोऽङ्कः । इति श्रीआर्यक्षेमीश्वरकृतं चण्डकौशिकं नाम नाटकं समाप्तम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy