SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8398 À DESORIPTİVÉ CATALOGUE OF No. 12512. कालीकेलियात्रामाणः. KĀLIKĒLIYĀTRĀBHĀŅAÐ. Sabstance, paper. Size, 8 X 64 inches. Pages, 137. Lines, 14 on a page. Character, Devanagari. Condition, good. Appearance, new. Begins on fol. 110a. The other work herein is Raghavābhyudaya 1a. Complete. A Bbāna said to have been staged on the oocasion of a festival celebrated in honor of Bhadrakāļī in Kõțilinga (Kodungalûr or Cranganoor) at the instance of a junior prince of the place. The substance of the Bhãna is itself a festival story relating to the Goddess Bhadrakāli. Beginning: ब्रह्मेन्द्रादित्रिदशमकुटीपद्मरागप्रकाशप्रातःसन्ध्यासमधिगमनस्मेरपादाम्बुजश्रीः । श्रद्धापूर्वप्रणतजनताकामसन्तानवल्ली नित्यानन्दं दिशतु भवतां नन्दिनी चन्द्रमौलेः ।। (नान्द्यन्ते ततः प्रविशति सूत्रधारः)--- भो भोश्चतुःसमुद्रवलयप्रमुदितमहीमण्डलमहामण्डनायितश्रीकोटिलिङ्गाविषयवास्तव्यायाः श्रीभद्रकालिकायाः केलियात्रायां सकलहरिदन्तरेभ्यः समागताः सभासदः, शृणु. तेमां मदीयां विज्ञापनाम् अस्ति श्रुतमत्रत्ययुवराजेनास्या एव जनन्याः केलियात्रामहमधिकृत्य कृतं किमपि भाणम् । तदेवेदानी प्रयोक्तुमुचितम् । End : तथापीदमस्तु (भरतवाक्यम्)--- श्रीकोटिलिङ्गनिलये सततं लसन्ती श्रीकण्ठदेवदुहिता परिपातु लोकान् । क्षोणीतले च तुलितामृतसारवेणी वाणी विराजतु चिराय महाकवीनाम् ।। (इति निष्क्रान्तः.) Colophon : समाप्तश्चार्य भाणः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy