SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. * कमल|केलिनिकेतनं केरलाह्वयविषयविशेषः । तत्र सू— (नेपथ्याभिमुखमवलोक्य) आर्ये, इतस्तावत् । (प्रविश्य) नटी -अय्य एसं ह्नि । सू— आयें, अहमिदानीमहिरिपुकलापलालितललित मौलेररविन्दलोचनस्ये - न्दिरापयोधर भरपुरन्दरनीलद्दारयष्टेर भीष्ठदाथिनस्त्रिदशवृन्दवन्द्यमानपादसरोरुहस्य भगवतस्त्रिभुवनैकतिलकस्य विट्ठलनाम्नोऽरिष्टासुरनिषूदनस्य यात्रावलोकनार्थं End: Colophon : * .. मिरामचिकुरस्य रथाङ्गपाणेः पादाम्बुजैकशरणः करुणापयोधेः । कश्चित्कविः कविकृतिप्रतिगाढदृष्टिर्नाम्ना जनैर्निगदितो नवकृष्णदासः || Acharya Shri Kailassagarsuri Gyanmandir तेनाकस्मिकस्नेहनिघ्नेन विद्वत्परिषदा निर्दिष्टगुणविशिष्टस्वसंदर्भ कलावतीकामरूपं नाम नाटकमस्माकं समर्पितमभूत् । तप्रयोगमाश्रित्य विद्वत्परिषदं परितोषयिष्यावः । राजा- - ( कलावतीं प्रति) प्रिये कलावति, त्वमिहैव न्यग्रोधमूलतले निराकुला सती तिष्ठस्व मां प्रतीक्षमाणा । अद्यैव तीव्रतरस्य भीमस्य रक्षसो वधानन्तरमावामावयोरालोकार्थिनीं काशीपुरीमुपेत्य रस्यावहे । कला- - बाष्पनिरुद्ध कण्ठी अवचना तिष्ठति । नग - ततस्ततः । प्रभा - तदो असही. 8397 इति कलावतीकामरूपे चतुर्थोऽङ्कः ॥ (ततः प्रविशति खड़पाणिर्नगरपालः) (सकुतूहलं विलोक्य) अहो महानद्य काशीपुर्या महो विजृम्भते । For Private and Personal Use Only * निशिचरकरमुक्तं सिक्तमासैररीणामतिनिशितमलङ्घयं दीप्तिमद्दीर्घदण्डम् | अवनिपतिरलावीदर्धचन्द्रेण शत्रुं झटिति समितिमध्ये चापहस्तः कृतास्त्रः ॥ नग—– महदुपकृतं जगताम् । ततस्ततः ।
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy