SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -8396 . A DESCRIPTIVE CATALOGUE OF अभिमतमाशास्ते-भदं होदु इत्यादि । भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः अन्येषामपि परं प्रवर्ततां परा वाणी विदग्धप्रिया । वैदर्भी तथा मागधी स्फुरतु नः सा किंच पाश्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्सां चकोरा इव ॥ . कवयः ऋषयः । परं भृशम् । वच्छोमीत्यत्र वैदादीनां रीतिषु प्रसिद्धत्वात् उत्तरत्र च रीतिरिति वचनात् रीतिरिति गम्यते । End: अणुदिअहं इति । अनुदिवसं विस्तरान्मनसिजसकलगुणविनाशकरः । रिक्तत्व . . . मिर्विरमतु कमलाकटाक्षस्पर्शेन हर्षेण ॥ Colophon: इति कर्पूरमञ्जरीव्याख्याने चतुर्थ यवनिकान्तरम् । सट्टकव्याख्यान समाप्तम् ॥ कर्पूरमञ्जरीव्याख्यानग्रन्थसंख्या पञ्चाशदधिकसप्तशतम् ॥ __No. 12511. कलावतीकामरूपम्. KALĀVATIKĀMARŪPAM. Pages, 131. Lines, 14 on a page. : Begins on fol. 106a of the MS. described under No. 12225. Breaks off in the fifth act. A drama baving for its plot the marriage between Kalāvati and Kamarūpa, son of Kāmakētu, King of Kāśi. The hero is said to have rescued his beloved by killing a Rākşasa who at first took her away, The author is Kļšņadāsa of the Kērala country and the drama is said to have been staged on the occasion of the festival of Vitthala. Beginning: नत्वा यन्न जनि प्रयाति सुजनो यत्सेव्यमप्य(व्ययं) ब्रह्मेति ब्रुवते गुणातिगमृतं विध्वस्तरागा बुधाः । विश्वं यस्य विजृम्भितं सदखिलव्यासङ्गि संविन्मयं तत्कृष्णाख्यमतीन्द्रियं भवतु वस्तेजश्चिरं श्रेयसे ॥ (नान्यन्ते सूत्रधारः) For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy