SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8390 A DESCRIPTIVE CATALOGUE OF तारुण्यं तरुणीषु दिव्य(दिविषत् तन्वीरहःकेलयो • धिक् साम्यं कलयन्तु सर्वजगतां तत्तादृशं मङ्गलम् ॥ किं च कन्दपविजयनामा कलयतु भाणस्सतां मुदं जगति । कौशिकघनगुरुसुधिया कलितः कविलोककल्पकद्रुधिया ॥ Colophon: इति श्रीकोशिककुलतिलकधनगुरुविरचितः कन्दर्पविजयो नाम भाणस्सम्पूर्णः ॥ कमलाविलस . . . . . . कारुण्याम्भोधिरमितगुणसिन्धुः । शशिकर(शिशिर)यतु नः कटाक्षः श्रीगर्भव्य(ख्यात)त्तनीधाशः ॥ इति वदन्(न्तो)निष्क्रान्तास्सर्वे सभास्ताराः ॥ No. 12505. कमलिनीकलहंसम्. KAMALINIKALAHAŃSAM, Pages, 66. Lines, 20 on a page. .. Begins on fol. 123a of the MS. described under No. 11706. Complete. A drama in six acts based on the story of the marriage of Kamalini. daughter of Candravarman, with Kalahamsa : by Nilakaņtha, third son of Nilakantha of Sangamagrāma (Kūdalūr) family in Närõri, near Pattambi in the Malahar district. The author belonga to a well-known Nambudiripad family. Beginning: नान्द्यन्ते ततः प्रविशति सूत्रधारः-- भूयासुर्भवतां भूत्यै भव्या भगवतो हरेः ।। लक्ष्मीमुखाब्जभ्रमराः कटाक्षाः क्षपितांहसः ॥ अपि च - मन्दं मन्दममन्दविभ्रमवता मन्दाक्षवीक्षाजुषा पद्माक्षेण चलाङ्गुलौ करतले चेलाञ्चलासंज्ञिते । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy