SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 8891 हीमत्याः पुलकोद्गमाङ्किततनोर्लक्षम्या नवे सङ्गमे चेतस्तोषसमुद्गतं प्रमि(दि)शता(तात्) श्रेयांसि वन्धी(वस्सी,त्कृतम् ।। अर्थोपाधिमधिष्ठितस्यानन्तासनपुरमलङ्कुर्वाणस्य भगवतो लक्ष्मीपतेर्यात्राप्रसङ्गेन समास्थापितसर्वशास्त्रपवित्रीकृतान्तःकरणा अनियूंढदुर्वहगर्वलेशाः सर्वदिगन्तेभ्यश्रोर्वीदेवाः समापतिताः। तद्यावदहमभिरूवरूपकप्रयोगेणैषामभिरूपवरिष्ठानां प्रसादमापादयितुमिच्छामि । सूत्रधारः-अस्ति कमलिनीकलहंसं नाम अपूर्व नाटकम् । यत्र च प्रकटभूरिगुणो वचसां चयो विजयि सौहृदमेव च बान्धवम् । अनुपमप्रणयप्रमदावहं निखिलमेव च दम्पतिचेष्टितम् ॥ सूत्रधारः-अस्ति केरलेषु संगमग्राम नाम गृहम् । तत्र अभूवन् गाषिकुलजाः कुशलाः सर्वकर्मसु । द्विजा हरिपदाम्भोजस्मरणाहतकिल्बिषाः ॥ . आसीन्महत्तरस्तेषां नीलकण्ठ इति श्रुतः ।। तृतीयस्तस्य तनयो नीलकण्ठः कविस्त्विह ॥ सूत्रधारः--मा मा विदूनचित्ता भव । वत्सायाः कान्तसंयोगो महत्सेवां करोति नः । यथा वै योगिनीसेवा दुहितुचन्द्रवर्मणः ॥ (इति निष्क्रान्तौ) प्रस्तावना. End : तथापीदमस्तु भरतवाक्यम् पुत्रान् प्राप्य महागुणान् कृशतया हीना व(त्वि)यं मोदतां तुष्टाः स्युः पितरः सुराश्च भवतां प्रीतिक्षमैः कर्मभिः । ध्यानक्षालितकल्मषे च हृदये भक्तप्रसादोत्सुको वासं वासवमुख्यदेवविनुतो नित्यं विधत्तां हरः ॥ (इति निष्क्रान्ताः सर्वे) Colophon: इति षष्ठोऽङ्कः । समाप्तमिदं नाटकम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy