SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यस्य च पिता --- www.kobatirth.org THE SANSKRIT MANUSCRIPTS. किं च- व्यासोऽसाविति वेदमूर्धनि बहुव्यासां वितन्वन्मर्ति मीमांसाविषयेऽपि जैमिनिमुनेर्मीमांसया मानितः । साक्षादक्षपदक्षपादसरणौ शब्दे सहस्राननः स श्रीमान्वरदो गुरुश्रितनिधिः श्री कौशिकाग्रेसरः ॥ Acharya Shri Kailassagarsuri Gyanmandir सम्मां(म्यङ्) निर्वचनं सुखादकृत यो नारायणस्याद्भुतं व्याख्ये श्रुतिगीतयापि कलिजिद्वाणीं सुधा ( वर्षिणीम् ) । सारार्थस्य च सङ्ग्रहं यतिपतेर्भाष्यादित (क) स्यातनो यातासी (नी) दसि (सु) शेमुषपरिणयव्याभ्याख्यां ) स विद्वन्मणिः || तस्य फिल तनयः तत्तादृशविनयः तदीय चरणसरसीरुहचश्चरीकः प्रतिकथकहरिणदण्डनचण्डपुण्डरीकः कविकुलधुर्यो घनगुरुवर्यः । वाणी यस्य वरीवृतीति विमतत्रातव्रतव्याहतौ भव्या साधु सरीसृती (सरी ) ति सततं ब्राह्मी रसज्ञाचले । लोको मूरि चरीकरीति हरितां क्षौमांशुकीं प्रक्रियां बुद्धिश्चानुसरीसरीति बहुधा बहीं गुरोः शेमुषीम् । तद्वाक्सुधापयोधि(धे)ः मंभा ( मन्था ) नेनत (त्ति ) तर्षणेनाद्य । मथितादुदिता ललिता भाणसुधा कापि भाति खलु मधुरा || तेन सद्वृत्तिपाकसनि (द्वी) थिरीतिसम्भावितेन, कन्दर्पविजयनामधेयेन, निखिलविबुधजनभागधेयेन, शृङ्गारमुखरसनिरूपकेण, रूपकेण सामाज (जि) कहृदयसर - सिजामोदमारचै (च)य्य कुलक्रमागतामनवद्यां भरतविद्यां सफलीकरिष्यामः ॥ तथापीदमस्तु ( भरतवाक्यम्) - तदानीमियं मधुरापुरीवासिनः महादेवसोमयाजिनस्तनयस्य महेश्वरभट्टस्याद्वितीयं द्वितीयकलत्रं स्वानभिमतपतिपारवश्यमपहाय विहाय लज्जां स्वय मेव गणिकाभावं गतवती वीणावती नाम वामामणिः । End: 8389 सोल्लासं प्रियया सदा स भगवान् चित्तोद्भवो वर्धतामामोदं सकला भजन्तु रसिका रामापरीरम्भजम् । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy