SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8388 Beginning: अपि च श्रियं दिशतु कारुण्यसिन्धुः श्रीरङ्गनायकः । कमलाकुचकाश्मीरकमद्वक्षस्स्थलोज्ज्वलः ॥ www.kobatirth.org सूत्रधारः A DESCRIPTIVE CATALOGUE OF जनिः क्षीराम्भोधौ जयति भुवि यस्याप्रतिकलं पराधीनो यस्याः पतिरखिलरक्षाकृतिविधौ । वहन्ती सौन्दर्य विधुमणि सुधाकल्पकमुखैः श्रियै वः श्रीरस्तु श्रितसरसिजाता सकरुणा || (नान्द्यन्ते) - ( सविनयं शिरस्यञ्जलिं बद्धा) सू - अद्य खल्वादिष्टोऽस्मि श्रीरङ्गनायिकावल्लभस्य श्रीरङ्गनायकस्य डोलाविहतिवेलाभजनस कुतूहल हदयैः संविदितसकलविद्यैरमीभिः पारिषद्यैः || किं च Acharya Shri Kailassagarsuri Gyanmandir ( स्मरणमभिनीय सानन्दं सविनयं च ) अस्ति खलु निस्तुलमहिमारामानुजावर दार्यमहार्य पौत्र श्रीमद्वरप्रदगुरूत्तम पौत्ररत्नम् । श्री कौशिकान्वयसुधाम्बुधिशीतभानुः श्रीमान्वरप्रदगुरुर्वरणीयशीलः || स खलु प्रपन्नजनचातकैः परिनिषेवितः सन्ततं निपीय रसमादरान्निगममौलिवारान्निधौ । स्वसेविकलमान् बहूंस्तदभिवर्षणैर्हर्षयन् विभाति जगति स्वयं वरददेशिकाम्भोधरः ॥ टङ्कः किं द्रमिडोऽथ वा किमु कु ( गु) हो देवो नु बोधायनो व्यासो वा शठजिन्मुनिः किमु मुनिर्नायो नु किं यामुनः । आदि (हो) स्विद्यतिशेखरः किमु समांमा ( मान्ना) यो गुरुणामिति प्रज्ञाभक्तिविरक्तिवृत्तिभिरयं प्राज्ञैः परं म्नायते ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy