SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Colophon : THE SANSKRIT MANUSCRIPTS. (भरतवाक्यम् ) पापेभ्यश्च पुनाति वर्धयति च श्रेयांसि येयं कथा माङ्गल्या च मनोहरा च जगतां मातेव गङ्गेव च । तां शश्वत्प्रविभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमिमाम् ॥ इति परिक्रम्य निष्क्रान्तास्सर्वे 2 सप्तमोऽङ्कः ॥। परिपूर्णश्वेदं भवभूतिनाटकम् || Acharya Shri Kailassagarsuri Gyanmandir No. 12501. उत्तररामचरितव्याख्या. UTTARARAMACARITA VYAKHYA. Substance, palm-leaf. Size, 19 x 13 inches. Pages, 211. Lines, 7 on a page. Character, Grantha. Condition, injured. Appearance, old. Complete. 8385 A commentary on the Uttararamacaritra by Viraraghava, a descendant of Dasarathi of Vadhulagōtra and a resident of Bhūsārapura (Tirumalisai, a village near Poonamallee ). He is the son of Narasimha ; and the commentary is called Talasparsini. Beginning: पुरि भुवि महितायां भूमिसारभिधायामधिभृगु मुनितीर्थोपान्तमारब्धखेलम् । किमपि नतशरण्यं मङ्गलं मङ्गवल्लीजगदधिपतिसंज्ञं द्वन्द्वमानन्दयेऽन्तः ॥ ज्ञानं सर्वप्रथीनं चेत्तद्धेतुश्वेद्धयाननः । स चेद्भक्तपराधीनस्तं विना कं व्रजाम्यहम् ॥ भूसारपुरवास्तव्यो वाधूलो वीरराघवः । भवभूतिकृतिं हृद्यां व्याचक्षे करुणामयीम् || भवभूतेः कवीन्द्रस्य क गम्भीरो गिरां भरः । क मन्मतिरतिस्वल्पा सहायोऽत्र हयाननः ॥ चापल्यमथ वा बाल्यं कृतावस्थां प्रवर्तकम् । तथापि कृपया सन्तस्तन्तन्यन्तां शुभां दृशम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy