SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8384 A DESCRIPTIVE CATALOGUE OF भारद्वाजग्रामवासी कुमारिलमतानुगः । विप्रः कश्चिच्छक्तिभद्रकृतं व्याख्यत नाटकम् ।। रघुवीरस्य चरितं नित्यं सेव्यं हितार्थिभिः । यत्सेवया तरत्याशु नरः संसारसागरम् ॥ Colophon: इति चूडामणिनाटकव्याख्या समाप्ता । The scribe adds चूडामणेर्नाटकस्य विवृतिलिखिता मया । शङ्कराख्येन सुतरां गुरुपादावलम्बिना ॥ No. 12500. उत्तररामचरितम. UTTARARAMACARITAM. Substance, paper. Siza, 12x7 inches. Pages, 94. Lines, 22 on a page. Oharacter, Telugn. Condition, good. Appearance, new. Begins on fol. 127a. The other works herein are Prabodhacandrõdaya la, Sankalpasūryodayavyakhya 50a. Complete. A well-known drama by Bhavabhūti. Begnining : इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे । वन्दामहे च तां वाणीममृतामात्मनः कलाम् ॥ नान्द्यन्ते सूत्रधारः भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि । एवमत्र भवन्तो विदांकुर्वन्तु । अस्ति खलु काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञः भवभूति म कविः । यं ब्राह्मणमियं देवी वाग्वश्येवान्ववर्तत । उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥ End: वाल्मीकिःरामभद्र तदुच्यताम्, किन्ते भूयः प्रियमुपहरामि । रा-इतः परमपि प्रियमस्ति । तथापीदमस्तु: For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy