SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. - Acharya Shri Kailassagarsuri Gyanmandir No. 12499. आश्चर्यचूडामणिनाटकम्, सव्याख्यानम्. ASCARYACUDĀMAṆINĀTAKAM WITH COMMENTARY. Substance, paper. Size, 82 x 68 inches. Pages, 648. Lines, 16 on a page. Character, Dāvanāgari. Condition, good. Appearance, new. Complete in seven acts. A commentary on the work described under the previous number. The commentator says that he was a follower of Kumarila's system (of Mimārisa) and a resident of Bhāradvāja-grāma ( Valiyanūr ? ). Beginning: 8383 (ततः प्रविशति सूत्रधारः) सू— वीचीस्थाने सहस्रं मरतकपरिघस्पर्धि बिश्रद्भुजानामुस्फेनो हारजालैररुणरुचिरनन्ताहिरत्नप्रभाभिः । बिभ्राणः शङ्खमन्तश्चरमचरमनिर्वापणीयं च तेजः पायाद्वः शार्ङ्गधन्वा शयित इव समुद्रैकदेशे समुद्रः ॥ व्या || प्रस्तावे कर्मणां यस्य प्रणामं कुर्वते बुधाः । प्रत्यूहानां निवृत्त्यर्थं तं नमामि गजाननम् ॥ गुरवो नः प्रसीदन्तु गुरुकारुण्यशालिनः । अन्तेवासिमनः पद्मसमुन्मीलनभास्कराः ॥ अथ नाटकारम्भे शिष्टाचारमनुविदधानः कविर्नाट्यादौ सामाजिकान् प्रति नर्तकेन प्रयोक्तामाशीर्वादं निबध्नाति — वीचीस्थान इत्यादिना । अस्य च कविना नर्तकमुखेन देवतास्तुतिरूपमङ्गलपूर्वकं कृतस्याशीर्वादस्य नाटकनिबन्धनाविघ्नपरिसमाप्तिः फलम् । End : सिद्धार्थोऽहं युष्मदनुग्रहप्रसाधितरावणवधाज्जगदनुग्रहसम्पादनेन निःशङ्कं जानकीपरिग्रहेण च कृतार्थोऽहम् । किमुत्तरमतः परिपृच्छामि ; यतस्सर्वपुरुषार्थसाधनं भवद्विधानां दर्शनमभूत् अतः किमपरमेष्टव्यमित्यभिप्रायः । भरतवाक्यमिति । अत उत्तरं परित्यक्तानुकार्यभावस्य नर्तकस्य वाक्यमित्यर्थः । एवं नर्तकचूडामणिसंज्ञनाटकप्रयोगेण सामाजिकानां ब्रह्मास्वाददेशीयमानन्दं सम्पाथ तस्यैव जगदभ्युदयात्मकं फलमनुग्रहीतुं सामाजिकान् प्रार्थयते -- तथापीति । For Private and Personal Use Only सच्चिदानन्दात्मकं स्वयंप्रकाशरूपं स्वरूपं लभतामित्यधिकारिभेदेन योज नीयम् ॥
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy