SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8134 A DESCRIPTIVE CATALOGUE OF परिव्यूढेति । परिव्यूढघनसङ्घस्तम्भविषयोद्भवग्रामण्याख्यधनसमूहे अनुपदं प्रतिपदम् उरसि अशनैः परिलोहिताभिः गतिवशाच्छत्रिताभिः वरहारराजिभिः उत्तमहारसमूहः उपलक्षितासु । कथंभूताभिः हरिराजिभिः, कुचकुम्भपूर्णतरकान्तिसुधारसशेषबिन्दुविसरद्भिः कुचकुम्भे पूर्णतरस्येति कान्तिसुधारसस्य कान्त्याः सुधाजलस्य यः शेषस्तस्य बिन्दुपा(न्दू)नां व(वि)सरः प्रसारः तस्य. _No. 12161. मध्वविजयव्याख्या-पदार्थदीपिकोहोधिका. MADHYAVIJAYAVYÁKHYÁ: PADĀRTHADIPIKOD BODHIKA. Substance, palm-leat. Size, 17 x 13 inches. Pages, 228. Linos, 6 on . page. Character, Nandinagari and Telugu. Condition, good. Appearance, old. Breaks off in the 54th stanza of the 6th Barga. Similar to the above. Although the name of the commentary herein is almost the same as that described under the last number, the commentaries are different and the commentator is Viévapatitirtha who is stated in the colophon to have been a disciple of Vēdāngatirtha, who is probably the same as the commentator mentioned under the last number. Beginning: नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोनि(नि)यतिप्रदाय । ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते ।। श्रीमन्तं विट्ठलं नत्वा पूर्णबाधेष्टदैवतम् । श्रीमध्वविजयव्याख्यादीपमुद्बोधयाम्यहम् ॥ श्रीमन्नारायणपरमानुग्रहपात्रभूतस्य सकलसुरवरगुरोः श्रीमुख्य(प्राण)मुख्यावतारलीलां वर्णयितुकामा नारायणपण्डिताचार्याः शिष्टाचारपरम्पराप्राप्तमखिलेष्टसाधनमिष्टदेवतानमस्काररूपं मङ्गलं कृत्वा सन्निहितशिष्यशिक्षार्थ . . . . आदौ निबन्धन्ति—कान्तायेति । कान्ताय रमणीयाय । कल्याणाः शोभना गुणाः ज्ञानानन्दबलैश्वर्यादिशुभधर्मास्तेषामेकं मुख्यं यद्धाम मन्दिरं तस्मै । Colophon: इति श्रीमद्वेदाङ्गतीर्थ श्रीचरणविरचितश्रीमध्वविजयटीकाविवृतौ विश्वपतितथिकृती पदार्थदीपिकोहोधिकायां प्रथमः सर्गः ॥ End: सन्मण्डलं सता मण्डलम् । तस्य मण्डनवदलङ्कारवदाचरतीति मण्डनायित । स्वानन्दतीर्थो बभौ ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy