SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8188 Breaks off in the 21th stanza of the 3rd Sarga. Same work as the above. No. 12160. मध्वविजयव्याख्या-पदार्थदीपिका. MADHVAVIJAYAVYAKHYA : PADARTHADIPIKA. Pages, 326. Lines, 7 on a paga. Begins on fol. 73a of the Ms. described under No. 12157. Breaks off in the 14th Sarga. A commentary on the work desoribed under the last number : hy Vēdangatirtha. Beginning: लक्ष्मीपतिपदाम्भोजयुगं नौमि निरन्तरम् । श्रीमदानन्दतीर्थार्यपदाब्जं प्रणमाम्यहम् ॥ वृत्ति म(1)धुकरी यत्र (वि)न्दन्तीन्द्रादयः सुराः । श्रीमध्वशास्त्रकमलाकरतिग्मभाव(नु) श्रीवैष्णवाम्बोधि(म्बुधि)विबोधनशीतबिम्बम् ।। अद्वैतवाद(व)नदाहविवृद्धरोषात् . . . . . . . . . . . . . . . ॥ त्रिविक्रमार्यपुत्रेण नारायणविपश्चिता । कृतं श्रीमध्वविजयं विवृणोमि यथामति ॥ प्रारस्वत(रिप्सित)तया चित्तसन्निहितं काव्यमारभन्नारायणायः स्वेष्टदेवतां नारायणं नमस्कारोति-कान्तायेति । अखिलकारणाय कल्याणगुणैकधाम्ने शोभमानगुणानां मुख्यधाम्ने । नवद्युनाथप्रतिमप्रभाय उद्यदादित्यप्रभासदृशाय । अखिलकारणाय अखिलस्य जगतः कारणभूताय वा । अखिलस्य सृष्टिस्थित्यादेः कारणभूतायेति । श्रीप्राणनाथाय श्रीवल्लभाय प्राणनाथो वल्लभः नारायणाय नमस्करोमि । End: सतामानन्ददं त्रिविक्रमार्येऽपि तत्त्वविदुष . . प्राप्याभिवन्येत्यभिप्रायः । Colophon: ... इति श्रीमध्यविजयटीकायां वेदाङ्गतीर्थरचितायां पदार्थदीपिकायां त्रयो दशः सर्गः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy