SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8135 Colophon: इति श्रीमध्वविजयटीकायां पञ्चमः सर्गः ॥ ऐतरेयमिति । अथ श्रीमध्वदर्शनानन्तरम् । तत्र सदसि तस्यां सभायाम् । गरिष्ठः श्रेष्ठः । कश्चित् विद्वान् ऐतरेयंशाखायां भवमैतरेयं तत्र किञ्चन सूक्तं सूचयन् सन् । End : ___ यहा विकसितसुमनसां सन्तुष्टदेवानां या घटा गोष्ठी तां गच्छतीति तथोक्तस्तमिति वा । उच्चमुत्कटमुत्तमं वा । हरौ तु उच्चं सर्वोत्तमें मरतंकरत्नमयानि यानि स्थिराणि तैरग्र्या श्रेष्ठा शोभिता. No. 12162. मध्वविजयव्याख्या--पदार्थप्रकाशिका. MADHVAVIJAYAVYAKHYA : PADARTHA. PRAKÁSIKĀ. Substance, palm-leaf. Size, 14 x 1 inches. Pages, 212: Lines, 8 on a page. Character, Nandināgarī. Condition, injured. Appearance, old. Contains the Sargas three to seven complete and wants the begin. ning and the end of the eighth Sarga. A commentary on the Madhvavijaya of Anandatīrtha which is described under R. No. 479 of the Triennial Catalogue, Vol. I, Part I-B : by Anandatirtha, son of Laksminrsimhasāri. Beginning: युक्तार्थे चाधुनार्थे च साम्प्रतं पदमव्ययमिति रत्नमाला । अतः त्वं कनु कच यियाससि यातु(मिच्छसि) ; कनु प्रभवितर्कयोरिति रत्नमाला । या प्रापण इति धातोर्लो(स्सनि ल)ट् परस्मैपदं मध्यमपुरुषैकवचनम् । इत्युक्तप्रकारेण पथिकैः पन्थान(गच्छ)न्तीति पथिकाः तैरुदितः उक्तः विभुः सर्वहृद्गतः ; पत्यौ सर्वगते विभुरिति रत्नमाला। . Colophon: इति श्रीलक्ष्मीनृसिंहसूरिसुतेन आनन्दतीर्थेन लिखितायां मध्वविजयटीकायां पदार्थप्र(काशिकायां तृतीयः सर्गः ॥) End: तथा देवौ व्यासवायू तत्राश्रमे तस्मिन् बदरिकाश्रमे तावत् साकल्येन सम्यगिति यावत् । जाज्वल्येते . ... ... ज्वल दीष्ठाविति धातोः लोटा(यङि लट्या)त्सनेपदं प्रथमपुरुषद्विवचनम् ॥ 811 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy