SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. सू - (विचिन्त्य) आर्ये इदानीं दिष्ट्या स्मृतं मया । श्रूयतां तावत्, अस्ति प्रशस्तविभवः परवादिमत्तमातङ्गमानपरिखण्डन केसरीन्द्रः । त्रय्यन्तविद्वरददेशिक इत्युदारः कौण्डिन्यमण्डनमणिः कविसार्वभौमः || तस्माद भूत्स रस रूपक मार्गदर्शी निर्व्यूढपक्षघ यनिगूढभावः । स श्रीनिवासकविराजशिखामणियै प्राभाकराहि (दि) परवादिकुठारमाहुः | * End: www.kobatirth.org सामग्री संगता । यतः, * सू- अयि सुव्यक्तमेतदम्बुजवल्लीकल्याणमिति । यत्र चेयं कृता प्रतिज्ञा : [च], सद्रीतिः शुचिरुज्ज्वला मृदुपदन्यासा सुवृत्तान्वया निर्दोषा सदलंकृतिर्गुणवती दुर्ज्ञानभावा खलैः । शय्याभाक् पुरुषोत्तमं रसवती वाञ्छन्त्यतीवादराद्वाणी मे पतिदेवतेव तरुणी नान्यं स्मरत्यङ्गिनम् ॥ * * सूत्रधारः - आर्ये, किं बहुना । भाग्यवशादिदानीमतिविचित्रतरा नाव्य वाणी तस्य कवेश्चतुर्मुखबधूसंगीत भङ्गीसखी Acharya Shri Kailassagarsuri Gyanmandir · Colophon : सारज्ञा च सभा कथा च रुचिरा श्रीमुष्णपृथ्वीपतेः । शृङ्गार रसो वसन्तसमयः शक्ताः प्रयोगे वयं दिष्ट्या नाट्यविधौ स्वयं सुघ (टितः स ) द्यो गुणानां गणः 8365 सेनापतिः (सहर्षं बद्धाञ्जलीन् सर्वतोऽवलोक्य) - भो भो विधिशिव-: प्रमुखा बर्हिर्मुखाः, इतः स्वामिनः संदर्शनकन्दलितानन्द संदोहतुन्दिलितानामलभ्यं किमन्यदस्त्यस्माकम् । तथापीयमस्तु भरतभारती उर्वी दवरेन्द्रस्फुटफणपदभागवतां साधु नाथै रोग नित्ययोगा निखिलमखकृतः सन्ततं सन्तु सन्तः । नित्यं नृत्यद्धनश्रीर्निरवधि नगरी वर्धतां मुष्णनाम्नी नित्यैस्तैस्तैः समस्तैः सपदि विजयतामुत्सवभूवराहः ॥ ( इति निष्कान्ताः सर्वे ॥ ) पञ्चमोऽङ्कः । नाटकं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy