SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8366 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF No. 12465. अभिज्ञानशाकुन्तलम्. ABHIJÑANASAKUNTALAM. Substance, paper. Size, 11 x 7 inches. Pages, 96. Lines, 20 on a page. Character, Telugu. Condition, good. Appearance, new. Begins on fol. 70a. The other works herein are Malavikagnimitra 1a, Kāvyādarśavyākhyāna 94a. Complete. The well-known drama of Kalidasa in seven acts. It has been repeatedly printed. Beginning : या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ (नान्द्यन्ते) सूत्रधारः -- (नेपथ्याभिमुखमवलोक्य) आर्ये, नेपथ्यविधानमवसितं यदि इतस्तावदागम्यताम् । Acharya Shri Kailassagarsuri Gyanmandir -- (प्रविश्य) नटी -- अय्य इअं ह्नि । सू— अभिरूपभूयिष्ठा परिषदेषा । अद्य खलु कालिदासग्रथितवस्तुना नवेन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः । * सू- आयें, साधु गीतम् । अहो ! रागानुबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतम (तू) प्रकरणमाश्रित्यैनामाराधयामः ? । नटी - णं अ ( ज्जमि) (सेहिं पुढमं एव्व आणत्तं । अहिण्णाणसाउन्दळ णाम अस्सुदपुव्वं णाअं पओए अहिकरिअदु त्ति । सू—आर्ये, सम्यगवबोधितोऽस्मि । अस्मिन् क्षणे विस्मृतं किल मया तत् । कुतः ** तवास्मि गीतरागेण हारिणा प्रसभं सु (हृतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा || (निष्क्रान्तौ) प्रस्तावना ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy