SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8364 A DESCRIPTIVE CATALOGUR OF No. 12464. अम्बुजवल्लीकल्याणम, AMBUJAVALLİKALYĀNAM. Pages, 46. Lines, 10 on a page. Begins on fol. 19a of the MS. described under No. 4212, wherein this work bas been mentioned as Ambajavallīpariņaya in the list of other works given therein. Complete. A drama in five aots having for its plot the story of the marriage of tbe Goddess Ambujavalli with God Bhüvară ha worshipped at śrīmuşņam in the South Arcot district. It is said to have been staged in the vernal festival of God Bhāvarāha at śrīmuşņam. The author is Śrinivasakavi, son of Varadadesika of Kaundinyagotra. Beginning : पझे त्वं सततं भुजान्तरपदे क्रीडेति तामुद्वहन सान्त्वैः स्वान्तविमोहनैरपनयन् सापल्यशङ्कामपि । भूमे चारुमदूरुसंगमसुखं भुक्ष्वेति चाकं नयन् धीरोदात्तगुणाकरो विजयते श्रीभूवराहो हरिः ॥ अपि च, रुक्मिण्याः किमु पादयावकभवो रागस्तवाक्ष्णोः प्रभो तहीटीरसजोऽथ जागरज इत्याशङ्कितः सत्यया । त्वद्विम्बाधरसंगमात्प्रतिफलन् रागो न चान्यः प्रिये कल्याणीत्यभिनन्दयंस्तदधरं चुम्बन् हरिः पातु नः ॥ (नान्द्यन्ते) सूत्रधारः-(सहर्ष सर्वतोऽवलोक्य) अहो सपदि संपादित एव रङ्गमङ्गलविधिः धीरमद्दलध्वनिडम्बरदलिताम्बरैः संगीतभङ्गीकुशलैरस्मत्कुशीलवैः । (नेपध्याभिमुखमवलोक्य) आर्ये इतस्तावत् । (प्रविश्य)नटी-अग्य एससि । सूत्रधारः-आर्ये, इह खल सकलसुरासुरनिकररुचिरनवमणिगणरवचितमकुटमालिकामहित चरणकमलयुगलस्य भगवतः श्रीभूवराहस्य वसन्तोत्सवविलछोकयिषया समागतवन्तो भगवन्तोऽसंख्येया इमे संख्यावन्तः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy