SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS यः कश्चिन्मननात्मिकां सुमतिमभ्युद्यनिदिध्यासनां तच्चज्ञानकरीमुदूय रमते यस्य श्रतर्वैभवात् ॥ वामोत्सङ्गनिषण्णसिन्धुतनयावक्षोजकोकद्वयी रम्योन्मेषविरोधिनी मुखविधोर्दन्तप्रभाकौमुदी | मा भूदित्यभिमानवानिव कुचौ कुर्वन्निचोलाश्चितौ हस्ताम्भोज दलान्तरैरवतु वः श्रीमान्नृकण्ठीरवः || श्रितवत्सलतया लवणोदधिनिषेवितकैरविणी पुरनिवासिनो भगवतः श्रीपार्थसारथे चैत्रोत्सव सेवासमागताः समधिगताखिलकलाः सर्वे वैदेशिकाः पारिषदाः परिलसन्ति । अवसरः खल्वयमात्मीयकलाप्रकटनस्य । (आकाशे कर्णे दत्वा ). किं ब्रूथ । सूत्रधारः - कतमस्मिन्नीदृशो गुणग्रामः । ( मुहूर्तमिव ध्यात्वा स्मृतिमभिनीय) तदेतत्करतलगतं रत्नमापणेषु मृग्यते; यदस्मिन्नेव नगरे विद्यमानमनालोच्य देशान्तरेषु गवेषणम् । अस्ति खलु भरद्वाजकुलतिलकस्य तत्रभवतः श्रीवेङ्कटकृष्णगुरोस्तनुजन्मा विद्वत्कविशिरोमणिर्नृसिंहकविः । तेन भरतेषु निर्मितमनुमितिपरिणयं नाम रूपकम् । तेनैव किल शक्यं सामाजिकानामोदयितुम् । वसन्तः संतोषं जनयति दिगन्तेषु विकसत्प्रसूनानां गन्धैः स्फुरति विबुधानां च पटली । वयं चेन्निष्णाताः किल भरतविद्यासु नितरामसौ (चे) दन्याइग्जयति नरकण्ठीरवकविः ॥ 8363 अद्य हि जाड्यं चेतसि जृम्भते स्मृतिपरिभ्रंशश्च संजायते चाक्ष्णोर परम्परा स्थगयति द्वन्द्वं सधर्मोद्गमा । निश्वासाः परिशोषिताभरदला निर्यान्त्ययलाद हो निद्रा कापि विमानितेव दयिता कापि द्रुतं विद्रुता ॥ तर्कसारः - देव, किमयाप्यातङ्केन । कचिदपि गतश्चा. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy