SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 8345 A Bhāņa like the previous one dealing with love. It is said to have been staged on the occasion of the festival of God Parthasårathi in Triplicane celebrated in the month of Cittirai. The author was Varadārya of Vadhūlagõtra and his genealogy is given below :-- Varadārya (a descendant of Srinivasaguru, brother of Varadara.ja, a descendant of Mudaliyāņdān or Dasarathi and a disciple of Varavaramuni). Kumāra Věnkațācårya Śrīnivåsācārya Varadárya (author) Name of the copyist-Varanasi Rāmasvani. Names of the comparers--Rāmasvāmi and Basavayya. Date of copying--2nd August 1831, Beginning: स्वस्ति नस्तनु[ल]तां लक्ष्मीचरणाब्जयुगं सदा । परं तवं हरिरिति श्रुतिवैद यदङ्कनैः ॥ अगणितगुणाधारा श्रीराजिताम्बुदमेचका दिनमणिघृणिश्रेणीश्लेषोन्मिषजलजेक्षणा । फणिमणिफणारत्नच्छायापिशङ्गकिरीटिनी वितरतु वचोवेणी नाणीयसीं मम देवता ॥ मुरहरसुन्दरीचरणपङ्कजरेणुकणाः सुरमुनिदुलभाः प्रणतमर्त्यततेः सुलभाः । विनततनूभृतामखिलकाक्षितकल्पलताः मम कलयन्तु सन्ततमतीव मुदां निकरम् ॥ (नान्द्यन्ते) सूत्रधारः-- आचामन्ति यदीयमार्गणगणा धैर्यश्रियं कामिनां येनाकारि जगत्रयं चलदृशामेकाधिपत्यास्पदम् । स्वानन्यं जगदेकवीरपदवी यस्मिन् विजेजीयते तेनैवेक्षुधनुष्मता वसुमती भूयात्सुराजन्वती ॥ श्रीपार्थसारथेश्चैत्रयात्रासिसेविषाभ्यागतविविधजानपदैः सकलकलाविद्भिः सहृदयमुदुदयाभ्युदयनेदीयःपदमञ्जरीमेदुरं रूपकमभिनेतव्यमित्यादिष्टो भूयासम् । पा-कस्य पुनः कवितामालम्ब्य विबुधगोष्ठीसमानन्दनगरिष्ठां बहिष्ठीकृताशेषशेमुषीदोषां जनतामानन्दयितुमीहते भावः । 824-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy