SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8344 A DESCRIPTIVE CATALOGUE OF तस्य किल तनयो विनयोदयविलसितशारदो वरदो नाम कविः । स किल सकलजनहृदयहृदयंगममनङ्गजीवनं नाम माणमभाणीत् । स एवायमधुना सामाजिकहृदयसंबननसामग्री । वाक् चेदस्य कवेर्मनोभवकरव्याकर्षनम्रीभवकोदण्डान्तरपर्वसन्ततिपरिश्च्योतद्रसप्रेयसी । सभ्यावेद्रसिकाः प्रगल्भमनसो वस्तुप्रयोगे वयं सामग्री सकलापि नाट्यविषये दैवेन संपूर्यते ॥ End: तथापीदमस्तु (भरतवाक्यम्)-- भूयादियं विततभूरिफला धरित्री राजा चिरं जयतु रञ्जितसर्वलोकः । दारिद्यमुज्झितकवीन्द्रकुड्ड(टु)म्बवासं लब्धास्पदं भवतु लोभगुणे नृपाणाम् ।। (इति निष्क्रान्ताः सर्वे.) .Colophon: पौत्रो यज्वोत्तमश्रीवरदगुरुकवेर्वाजपेयानिचित्यासर्वस्तोमातिरात्रप्र(मुख)मखशुचिश्रीनिवासार्यसूनुः । तारुण्ये चामिहोत्री दिशि विततयशाः (सर्वतन्त्र)स्वतन्त्रः स्वाधीनो वाचि धीमान् वरदकविवरो भाणमेतं व्यतानीत् ॥ इत्यात्रेयवरदकविकृतिरनङ्गजीवनं नाम भाणः संपूर्णः ॥ कतिपयपदबन्धैः कन्दलौढिमानः कति कति कविपाशा जाग्रति ज्याभराय । श्रुतिपुटसुखदोग्ध्री सूक्तिरण्णाव(ब)येन्दोः सुरभयति दिगन्तान् सूचितानेकभावा ॥ ____No. 12430. अनङ्गब्रह्मविद्याविलासः. ANANGABRAHMAVIDYĀVILĀSAĦ. Substance, paper. Size, 7x 6 inches. Pages, 98. Lines, 16 on a page. Character, Telugu. Condition, good. Appearance, old. Begins on fol. 16. The other works herein are Śrigārarasõdayabhäņa 95a, Vasantatilakabhāņa 143a, Rasārņavasudbākara 1906, Vănkatesaprabasana 214b. Complete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy