SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8346 A DESCRIPTIVE CATALOGUE OF सू-(सानुस्मरणं) जाने किल पुरा धरणिमण्डले सरणिमागमानां कुदृक्कुतर्कशतदूषितामनणिमात्मदिव्योक्तिभिः । समुल्लसनकर्मणे स्वनमदात्मनां शर्मणे यतिक्षितिवरात्म(ना) य उदगात्फणाभृन्मणिः ॥ ततस्तदतुलस्वसुर्जठरदेशदत्तादरः विशृङलदयारसो जनकनन्दिनीनायकः । वधूलकुलमात्मना सकरुणात्मना रञ्जयन् समभ्युदयहेतवे समजनिष्ट सत्संपदा(म्) ।। तदन्वयसमन्वयस्फुरणरत्नदीपाङ्करश्चिरन्तनसरस्वतीमकुटयुग्मरक्षापटुः । रमानिधिगुरुः पुरा वरदराजनानो गुरोर्व्यभादवरजो मुनेर्वरवरस्य पढ़ेजुषः ॥ तद्वंश्यो समभूतां सुमनःसंदोहनन्दनात्मानौ । वरदार्यमणेस्तनयो श्रीवेङ्कटमानिवासार्यौ ॥ . तयोस्तनयवर्येण वरदार्येण धीमता ।। अनङ्गब्रह्मविद्याया विलासं नाम निर्मितम् ॥ तदेवाधुना सभासदपरितोषणाय प्रयोगपदवीमारोपयितुमध्यास्ते रङ्गस्थलीमयं जनस्तावकः । End: तथापीदमस्तु (भरतवाक्यम् ) आकल्पं वसुधेयमुज्वलतरा नित्यं जरीजृम्भतां सारज्ञाश्चिरमुल्लसन्तु कलिकामामोदमुद्भासताम् । साकं कैरविणीतटे महकुलैवृन्दावनीवल्लभो जीयात्पल्लवसंपदामतिशयो भूयान्निरातङ्कतः । (इति निष्क्रान्ताः सर्वे) || Colophon: इति श्रीवाधूलो वरदगुरुनामा क्षितिसुतापदाम्भोजद्वन्द्वप्रचुररसधामा निरुपमैः । कटाक्षरस्तोकैः कुवलयसदृक्षैः क्षितिभुवो बभाणेमं भाणं रसभरितमीक्षन्तु विबुधाः ।। इति श्रीवाधूलवंशपयःपारावारराकाचन्द्रस्य श्रीनिवासगुरुवंशमुक्तामणेः श्रीनिवासगुरुवरचरणारविन्दमिलिन्दस्य श्रीकुमारवेङ्कटसूरितनयस्य वरदाख्यदासस्य कृतिषु अनङ्गब्रह्मविद्याविलासं नाम भाणः समाप्तः ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy