SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8342 A DESCRIPTIVE CATALOGUE OF जयति ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः । सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥ एवमनुश्रूयते-पुरा किल भगवान् स्व.कमधितिष्ठन् परमेष्ठी विकासिनि पद्मविष्टरे समुपविष्टः शुनासीरप्रमुखैगीर्वाणैः परितो ब्रह्मोद्याः कथाः कुर्वन्नन्याश्च निरवद्या विद्यागोष्ठीविभावयन् कदाचिदासांचके । तथासीनं च तं त्रिभुवनप्रतीक्ष्य सर्वे मनुदक्षचाक्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरःसरा महामुनयः सिषे. विरे । End : विकसिते च सन्ध्यासमये समनन्तरमपरिमितयशःपानतृषिताय श्रीहर्षाय मुक्ताशैलचषक इव निजकुलकीर्त्या कृतयुगकरणोद्यतायादिराजराजतशासनमुद्रानिवेश इव राज्यश्रिया सकलद्वीपविजिगीषया चलिताय श्वेतद्वीपदूत इव चायत्या श्वेतभानुरनीयत निशया नरेन्द्राय ॥ Colophon: इति श्रीहर्षचरिते राज्यश्रीदर्शनं नामाष्टम उच्छासः ॥ 9. DRAMA. No. 12429. अनङ्गजीवनम्. ANANGAJIVANAM. Substance, palm-leaf. Size, 9ax 1 inches. Pages, 152. Lines, 6 on a page, Character, Grantha. Condition, injured. Appearance, old. Complete. A kind of drama known as Bhāņa describing the love and union of Vasantika and Vasantaśēkhara. It was composed by Varadaguru of Átröyagātra, son of Srinivāsārya, well-known as Appayācār, the nephew of Táta yărya. The author was the paternal uncle of Venkatācārya who wrote the Viśvaguņādarsa. The other works of the author are the Karikādarpaņx and the Krşņābhyudaya, and his grandfather's name is given as Varadaguru. This drama is said to have heen enacted on the occasion of the festival of God Varadaraja of Conjeeveram celebrated in the Vasanta (spring) season. Beginning : कृष्णस्य व्रजयोषिदम्बरमुषः कुन्दगुमालङ्कत्तेः पायाद्वः प्रतिबिम्बमम्बुनि धृतं भानोदैहित्रा चिरम् । व्यातेनुः प्लवनच्छलाद्विवसना यस्योपरि प्रस्फुरद्वेगोत्क्षिप्तनितम्बबिम्बसुषुनं वीरायितं गोपिकाः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy