SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8330 A DESCRIPTIVE CATALOGUE OF बहुवचनं कवयः जलचरपक्षिण इत्यर्थः । सूक्ष्ममतयः अल्पबुद्धयः । भुवनतलं भूप्रदेशमखिलं भुवनतलं सकलभुवनतलमित्यर्थः । End: शक्तिमाक्षणं शक्तिः सामर्थ्यमायुधविशेषश्च । अन्तं नाशम् अन्तो नाशः शप्तास्मीति सम्बन्धः । शापितमकरोदिति । कन्दर्पकेतुरिति । समं सह स्वपुरं पाटलीपुत्रं नाम नगरं प्रविश्य अभिलषितानि ताभ्यां सहानुभवन् कालं निनायेति सम्बन्धः ॥ Colophon: इति (त्रि)विक्रमकविरचिता वासवदत्ताव्याख्या परिसमाप्ता ॥ No. 12419. वासवदत्ताव्याख्या. VĀSAVADATTĀVYĀKHYÄ. Substance, palm-leaf. Size, 154 x 1} inches. Pages, 56. Lines, 8 on a page. Character, Telugu. Condition, injured. Appearance, new. Complete. This commentary is by Timmayyasūri and is called Darpaņa. Beginning: वन्दे वाग्देवतामिन्दुसुन्दराननभासुराम् । मन्देतरामवापुर्यां नत्वा सिद्धिं बुधोत्तमाः ॥ धीमता तिम्मयाख्येन क्रियते दर्पणाभिधा । व्याख्या वासवदत्ताया(स्सरला) धीविशोधिनी ॥ यां लब्ध्वा विबुधाः सम्यक् पश्यन्ति पदमण्डलम् । पश्यन्ति चेतसः सेय दर्पणाभिधया कृता ॥ अथ तावत्कविः ग्रन्थारम्भे इष्टदेवतां स्तौति करबदरेति । सा सरस्वती जय- सर्वोत्कर्षेण वर्तत इत्यर्थः । सूक्ष्ममतयः कवयः यस्याः प्रसादतः अखिलं भुवनतलं करस्थितबदरसदृशं पश्यन्ति सा देवीत्यन्वयः । सरस्वतीशब्देन नदी च कथ्यते । तदा करवत् अरसदृशमिति पदभङ्गः । सूक्ष्ममतयः अल्पबुद्धयः । End: गोत्रं वंशः गोत्रा भूः ऊरुभङ्गः दृढदर्पः ऊरुभङ्गश्च ऊरुपहतः संयातनो मृत इति कथा । शरतल्पं शरशयनं तल्पं शय्याट्टदारोवत्यमरः । चिराय श्वसन्ना. सीत् मृत इत्यर्थः । शक्तिमोक्षणं शक्तिरुभे समे इति वै । शक्तिमोक्षणं शक्तिश्शस्त्रमुभे समे । अन्यचेष्टां रावणवधं क्रन्दनरवणशब्देन वादी नान्दीकरः समावि. त्यमरः । योगदृशा ध्यानदृशा हृदयाभिलषितानि हृदयस्य निरूपितानि ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy