SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8381 Colophon: इति श्रीमत्कविकुललोकबन्धुतिम्मयसूरिणा कृता वासवदत्ताव्याख्या संपूर्णा ।। No. 12420. वासवदत्ताव्याख्या. VĀSAVADATTĀVYÄKHYA. Pages, 102. Lines, il on a page. Begins on fol. 40a of the MS. described under No. 12401. Complete. A commentary on the Vasavadattă of Subandhu described above. It is called Sakşmadarsanā. The name of the commentator is not given. Beginning : . . . . नदी चेति वाक्यार्थः । भुवनतलं भुवनस्वरूपम् अन्यत्र . . . . . जलचरशकुन्ता इत्यर्थः । सूक्ष्ममतयः कुशाग्रधियः अन्यत्राल्पबुद्धयः । भुवनं जलं तलं भूभागम अखिलं खिलं त्वाहतस्थानं खिलं न भवतीत्यखिलं प्रहतं बहुशोऽभ्यस्तमिति यावत् । एवंभूतं भुवनतलं यत्प्रसादतः यस्याः स्वच्छभावतः करबदरसदृशं कं जलं लवो बिन्दुः रलयोरभेदः बवयोश्चाभेदः । दर. सदृशमीषत्तुल्यं पश्यन्ति मानयन्ति । End: ततः कन्दर्पकेतुः पाटलीपुत्रं नाम नगरम् । अभिलषितानि वाञ्छितानि ताभ्यां सहानुभवन् कालं निनायेति सम्बन्धः ।। आरामेषु नदीतटेषु नगरोपान्तेषु सौधेष्वयं रूपेणाप्रतिमेन शम्बररिपोः सौभाग्यदर्पापहः । रेमे वासवदत्तया वलरिपुः शच्या यथा केशवो लक्ष्म्या (जश्च गिरा)तथा नरपतिः कन्दर्पकेतुश्विरम् ॥ Colophon:. व्याख्या वासवदत्ताया रचिता येन केनचित् । कविचित्तप्रमाथिन्याः समाप्ता सूक्ष्मदर्शना ॥ दुर्लभत्वान्न दातव्या सुबन्धोर्यस्य कस्यचित् । प्रभोरपि विशेषेण व्याख्येयं सूक्ष्मदर्शना ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy