SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8329 Beginning: श्रीमत्रैपुरपादपङ्कजरजःपाण्डूकताङ्गः कृती चक्रे गूढपदार्थमोभ(बोध)नभृतेः(कृते) प्रात्यै सतामादरात् । काव्ये वासवदत्तके विवरणं संक्षेपतः श्रीमतां लोकख्यातविनोदनैकरसिकः सौहृद्यलीलाश्रयः ।। पक्षे श्लेषपदस्यार्थो भवेदत्र यथान्वितः ।। वक्ष्यतीह यथारूपः क्रियते न कचिद्भयात् ॥ . करबदरेत्यादि । सरस्वती जयति नदी चेति वाक्याथः । सरस्वत्यां प्रसि द्वम् । पक्षे कवयः कं जलं विः पक्षी तत्र बहुवचनं कवयः जलपक्षिणः । End: स्त्रीद्वेषान्तरितोऽहमेवेयमित्येवंरूप . . . . . . . . अन्यदा हे कान्त सुखविनाशक आत्मानमव स्त्रीकृतं . . . . . . परमार्थतो नाकलयसि । आच्छादित . . . वेति । अत्र केवलं दैवान्निष्करुणत्वं नायके लक्षणाभा. __No. 12418. वासवदत्ताव्याख्या. VĀSAVADATTĀVYAKHYĀ. Pages, 79. Lines, 20 on a page. Charareter, Grantha. ___Begins on fol. 880 of the MS. described under No. 11529, wherein it has been apparently wrongly stated as beginning on fol. 53a in the list of other works. Complete. This commentary on the Vasavadattă is by Mēdhāvi Trivikramakavi. Beginning: करबदरसहशमखिलं भुवनतलं यत्प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ नत्वा महेश्वरं देवमवाध्यनसगोचरम् । ओङ्कारवाच्यं जगतां सगेस्थित्यन्तकारणम् ॥ इयं वासवदत्ताख्याख्यायिकाव्याक्रिया स्फुटम् । त्रिविक्रमेण क्रियते मेधाविकुलजन्मना ॥ करबदरेति । सरस्वती वाग्देवी नदी च जयतीति वाक्यार्थः । सूक्ष्मम. तयः कवयः कुशाग्रबुद्धयः विद्वांसः । पक्षे कं जलं, पानीयं सलिलं कमिति हलायुधः । विः पक्षी शकुनिः खगो नगौकाः पक्षी विरिति हलायुधः । तत्र 828-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy