SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8129 तच्छृत्वा सुतमाप्तेव सागमन्मुदमुल्बणम् । ततोऽस्या गर्भचिह्नानि प्रादुरासन् शुभाशया ॥ क्रमेणैषा मुदा नीत्वा नव मासान् शुभोदयान् । शुभे दिनमुहूर्तादौ सुखेनाजीजनत्परम् ॥ अस्मिन् सुतोत्तमे जातेऽत्रास्मत्कुलप्रदीपके । जाता धन्याः कृतार्थाश्च वयमत्रेति बन्धवः ॥ अयं धन्यकुमारोऽत्र तस्येति नाम वै व्यधुः । Colophon: इति श्रीधन्यकुमारचरित्रे धन्यकुमारजन्मनिधिलाभवर्णनो नाम प्रथमोऽधिकारः ॥ End: सर्वे तीर्थकरा जगत्रयहितास्सिद्धा अनन्ता विदः पश्चाचारपरायणाश्च गुणिनः सत्पाठकाः साधवः । स्वर्मुक्तयादिसुखाधिका वरतपोयुक्ताश्च वन्द्याः स्तुताः भव्यौघैश्च मया दिशन्तु शिवदं सन्मङ्गलं मेऽत्र वः । भवेयुः श्रीमतो धन्यकुमाराख्यसुयोगिनः । चरित्रस्याखिलाः श्लोकाः सार्धाष्टशतसङ्ख्यकाः ॥ Colophon: इति श्रीधन्यकुमारचरित्रे भट्टारकश्रीसकलकीर्तिविरचिते तपस्सर्वार्थसिद्धिगमनवर्णनो नाम सप्तमोऽधिकारः ॥ The scribe adds युवसंवत्सरे मार्गशीर्षमासे शुद्ध त्रयोदश्यां तिथौ कुम्भलने मृगशीर्षनक्षत्रे आदिवारे सिद्धयोगे इत्यादिशुभदिने सितक्षुद्रपर्वतग्रामे तेन्नविरायगोत्रजः अगस्त्यप्पश्रावकपुत्रः पार्श्वनाथश्रावकोऽस्ति तस्य पुत्रस्य श्वेल्वरश्वाख्यस्य धन्य. कुमारचरितं तद्गामस्थितनेमिनाथस्वामिसन्निधौ संपूर्णमभूत् ।। No. 12152. निगमान्ताचार्यचरितम्. NIGAMĀNTĀCÁRYACARITAM. Pages, 12. Lines, 6 on a page. Begins on fol. 30a of the M6. described under No. 11804. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy