SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8iso A DESCRIPTIVE CATALOGUE OË Contains the first two Vilāgas only. A short account of the life of Vēdāntācārya or Vodántad esika or Vēnkatanátha, son of Anantasūri and Tõtārambā and a great teacher of the Bri-Vaisnava religion. Beginning: वन्दे वाञ्छितलाभाय वन्दारुजनकल्पकम् । वेदान्तगुरुपादाब्जमप्रतिद्वन्द्ववैभवम् ॥ निगमान्तार्यचरितं गुरुभिः प्राक्तनैरव(रिह)म् । करोमि बालबोधाय सुसुखं प्रकटीकृतम् ॥ अङ्गीकुर्वन्तु कृपया निरसूयं मनीषिणः । सरलार्थपदोपेतमिदं शुकवचो यथा ॥ तुण्डीरोऽनति(वनि)विख्यातो वर्तते मण्डलो मुवि । यत्र सत्यव्रतं नाम क्षेत्रं परमपावनम् ॥ पुरेषु सप्तसु श्रेष्ठा पुरी काञ्चीति तत्र तु । यस्यां हस्तिगिरिनाम द्योतते दृष्टिमञ्जलः ॥ पुण्डरीकाक्ष इत्यासीत् सोमसुत्कश्चनोत्तमः । विश्वामित्रकुलोत्पन्नस्तस्यां सर्वागमार्थवित् ॥ प्रीणयामास पितरौ जगतां दिव्यदम्पती । निस्सङ्गं बहुभिर्यज्ञैः पन्या सह सुशीलया ॥ अनन्तसूरिरुदभूदमोघज्ञानशालिनः । तस्मात् कलशवाराशेः पारिजात इवानघः ।। आहूय प्रददावस्मै तोतारम्बाह्वयां स्वयम् । रङ्गराजगुरु: कन्यां सूदपौत्रो यतीशितुः ।। वेङ्कटादिनिवासं मामागतं विद्धि कोविद । बह्मसत्तमम श्रान्तमखिलागमसत्कृतम् ॥ घण्टां मुक्तामयीं दिव्यां गृहीष्वागमरूपिणीम् ॥ पुत्रेच्छुरसि सूरीन्द्र धर्मपत्न्यै प्रदेहि च । Colophon: इति निगमान्ताचार्यचरिते प्रथमो विलासः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy