SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8314 A DESCRIPTIVE CATALOGUE OF Colophon: __इति श्रीवत्सकुलतिलकायमानश्रीगङ्गाधराध्वरिसुधाब्धिसुधाकरेण श्रीपार्वतीगर्भसम्भवेन श्रीनिवासकविना विरचिते श्रीमदानन्दरङ्गविजये चम्पुकाव्ये प्रथमस्तबकः॥ तत्र च सन्ततौ सन्ततगोत्राभरणनिपुणतरवलबाहामण्डल श्रीरामचन्द्राम्बदेवराजशेखरचोलेन्द्र)नृसिंहरामचन्द्रलालगजपतिगरुडदेवाच्युतदेववीरनृसिंहरामदेवतिरुमलश्रीरङ्गवेङ्कटपतिहेमन्तकृष्णरायप्रभृतिभिः महात्मभिरलङ्कतायां श्रीरामदेवरायतनूजस्य निजजनकाधिष्ठितं चन्द्रगिरिनामनगरमपहाय कारणान्तरवशात् स्वकुलकूटस्थेन नन्दगोपवंशस्थूलमुक्ताफलेन विजयनन्दनजनकेन गोविन्दगोपाभिधानेनाध्यासितपूर्वमयनाभिधानं पुटभेदन प्राप्तवतः गर्भधारक इति कृताभिधानो मनीषिभिः धिषण इव कुशलशेमुषीनिधिः सुधीराविरासीत् । पञ्चशर इव रतिं कुसुमाकरनन्दिनी लक्ष्मी परिणीय बभूवुस्तनयास्तस्मालक्ष्म्यां त्रेतासमौकसः । चोलयः प्रथमस्त्वन्यावुत्तर श्रीधराहयौ ॥ अलमेलुमङ्गनाम्नीमुपयेमे चोलयाख्यनृपवर्यः । अंजनि तयोस्सुकुमारो बोम्मयनामा कुमार इव शिवयोः । जनयति पाणिगृहीती बोम्मयनृपतेस्स्म दारकद्वितयम् । निर्जितदत्रं पत्या नयनाभिख्याक्रमेण समनामा ॥ षडजायन्त तनयास्तस्य बोम्मय भूभुजः । वसन्ताद्यास्सुमनसामामोदाय यथर्तवः ॥ बोम्मयो नयनः कृष्णो वर्धमानश्च नामभिः । मण्डिताः पुण्डरीकाक्षो रामो लक्ष्मण इत्यपि ॥ ततः शुभे सा समये मृगाक्षी धृतव्रतो/कुशलोदयाय । श्रीवेङ्कटक्षोणिपतेरुदारा सुलक्षणा गर्भमत्त लक्ष्मीः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy