SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8312 A DESCRIPTIVE CATALOGUE OK Beginning : विघ्नेशो विश्वमव्यात्कलमकुवलये पाशपद्मे विषाणे वामे दण्डेक्षुचापौ त्रिशिखमर(पि) वहन्बीजपूरं च दक्षे । संश्लिष्यन् सिद्धलक्ष्मी मणिनिधिकलशप्रोल्लसन्नैजशुण्डः प्रोद्यद्भास्वत्सहस्रप्रतिभटतनुरुक् तुन्दिलश्चन्द्रचूडः ।। नालं विलोकितुमभूत्पतिरिन्दिराया यत्पादपङ्कजमजोऽपि यदुत्तमाङ्गम् । शोणाचलाख्यममलं करुणालयं मे ज्योतिः पुरः स्फुरतु निस्तुलमप्रमेयम् ॥ वाग्देवता लसतु मे रसनाग्रभागे सूक्तिश्रियै विमलसूनृतदिव्यरूपा । यद्वैखरीविलसितैर्भुवनेषु सर्वे जीवन्ति सन्ततमुद रगुणा मनुष्याः ॥ श्रीकान्तदिव्यपदपद्ममिलिन्दचित्तः श्रीश्रीनिवासविबुधस्तु मुदे बुधानाम् । सानन्दमुल्लसितसर्वरसानुबन्धमानन्दरङ्गविजयं तनुते प्रबन्धम् ॥ गङ्गाधराध्वरिसुधाब्धिसुधाकरेण श्रीश्रीनिवासकविना विनयान्वितेन । उत्सार्य मानसिकमत्सरतां महान्तः गीताः कृतां कृतिमिमामवलोक्य सन्तु ।। अत्र खलु जगति दुरिनिरवधिकभुजबलनिर्वापितसुपर्वगर्वैः खर्वेतरपराक्र. माक्रान्तनिश्शेषवसुन्धराधीश्वरमत्तदन्तावलघटोन्नत(त)दीयमकुटतटकुम्भम्थलीस . लिलविदारणपटुतरदारुणदम्भोलिक(टु)तरतीक्ष्णहर्यक्षकुटिलनखरायमाणशितशिख - शिलीमुखैः कृतमुखैः नन्द किं तव मनोऽभिवाञ्छितं तद्ददामि वद तात मा चिरम् । वाहितत्रिदशबालशाखिका मत्कृपा हि महतां महीयसी ।। श्रीजाने मामकीने त्वमवतर कुलेऽद्यैव भूयस्स्वकीयैरंशैर्मुख्यैरभीक्ष्णं प्रबलरिपुमहावंशदावरुदारैः । भक्तिमें नित्यदा स्ताच्चरणकमलयोर्या तरीकृत्य जन्तुः दुष्पारं दुःखसारं तरति गतभयः क्रूरसंसारवाधिम् ।। इतीरितं तेन वचोऽवकर्ण्य तन्मुरारिरूचे तव तात सन्ततौ । तदा तदा दुर्यवनान् प्रशासितुं कृतावतारो भवितावितुं सतः ॥ नन्दगोपनृपतिर्वहुभिस्स्वैनन्दनैरथ धृतागमसच्वैः । दानवारिपरिपूर्णकरः स्वं स्वःपतिं स्फुटममन्यत मुख्यन् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy