SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir फुल्ल मल्ली मल्लीमधुरमधुरीमाधुरीसोदरीभिः त्रय्या वैयाकुलीं यः फणितिभिरनघोऽशीशमत् श्रीशसेवी ॥ नानादुर्वादिगर्वानलनवजलद श्रीशघण्टावतारः For Private and Personal Use Only 8299 श्रीनाथोद्दामभक्तिप्रचयविलसितोऽत्यन्तदान्तस्वभावः । लूनान्तर्ध्वान्तविद्वत्परिवृढमहितानेकस गुन्थकर्ता मानातीतस्वभूमा जगति विजयते वेदचूडार्यवर्यः ॥ साक्षाल्लक्ष्मीनृसिंहो मुनिजनमहिताहोबिलक्ष्माधरेन्द्रस्थेमासौ नित्यमुक्तव्रतिकलकलिताराधनादप्यतुष्टः । यस्मै दत्वा यतित्वं स्वयमिह मुदितो नैजसंराधनार्थं सोऽयं श्रीवण्शठारिर्वितरतु गुरुराडीप्सयाभीप्सितानि ॥ किं व्यासः किं शुको वा किमु शठमथनः किं कयाधोस्सुतो वा किं वा प्राचेतसः किं श्रुतिमकुटपरिष्कार धीर्लक्ष्मणार्यः । इत्युत्प्रेक्ष्यो विधूतप्रतिकथकघटाटोपघोरागृहासः श्रीमान्नारायणाख्यो यतिपतिरनघाश्चर्यचर्यो विभाति ॥ फलद्वाणीशवाणिः कणभुगभिमताध्वान्तसंभ्रान्तचेतःसिद्धान्तध्वान्त सौरद्युतिनिचयझरीविभ्रमोऽदभ्रमोदः । त्रय्यन्तान्तर्निगूढ त्रियुगगुणगणोद्वर्णनैकान्तरङ्गः पातु श्रीवासयोगी यतिपतिमतनिर्धारणायावतीर्णः ॥ निर्बाध ज्ञानसीमा निगममकुटनिष्णाततोदामभूमा निर्धूतक्रूरकामादिमरिपुगरिमा निर्ममैर्गेयनामा । दुर्वादित्रात भीमातिशयितसुयशाः स्फीतपद्माक्षदामा श्रीरङ्गाधीशनामा जयति यतिपतिर्भास्वता तुल्यधामा || यस्यासीत्प्रपितामहो बुधमणिः श्रीश्रीनिवासाख्यया विख्यातो भुवि सर्वतन्त्रनिपुणः साहित्यपारीणधीः । वैराग्येण गरीयसा प्रमुदितः श्रीमन्नृसिंहाख्यया प्राप्तः संयमिताप्रकृष्टसुधियामध्यात्मविद्यागुरुः ॥ श्रीमान्यस्य पितामहः कविवरः श्रीवेङ्कटेशाभिधो निस्सीमप्रतिभानिरर्गलमतिः सर्वेषु तन्त्रेष्वपि । भूत्वा योगिवरो नृहर्यनुमते प्राप्तोऽखिलाचार्यतां विख्यातो नरसिंहमूर्तिरपरोऽत्या (स्त्या) बालवृद्धं भुवि
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy