SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8298 A DESCRIPTIYE CATALOGUE OF हृदयमदगजालानतां प्राप्तैः करकमलधृतैः कोशैः विस्तारितशोभः विख्यापनविषयः विनय इव श्रितनिचयः व्यलासीत् । विपूर्वाल्लसतेः लुङ् अतो हलादेरित्युपधावृद्धिः । उपमारूपकोल्लेखानां संसृष्टिः । वरदगुरुं वर्णयति । वरदगुरुरपीति । अपिराशिषा समुच्चीयते । अंशीकृतेक्षुकाण्डरीतिभिः इक्षुरससदृशीभिः ॥ ____No. 12374. वैकुण्ठविजयचम्पुः. VAIKUNTHAVIJAYACAMPUH. Sabstance, palm-leaf. Size, 163 X 1 inches. Pages, 83. Lires, 6 on a page. Character, Grantha. Condition, much injurel. Appearance, new. Incomplete This work, like the Visvagunädarsa, describes the various sacred places and shrives visited in the course of the pilgrimage of two persons named Jaya and Vijaya. By Raghavācārya, son of Srinivāsācārya and grandson of Vēnkațăcărya who was himself the son of Sriniväsåcārya of Śrīvatsagātra The author was the disoiple of Ranganāthasvāınin and studied religious works ander Śrīnivāsasvāmin. He salutes Sathakāpa, Rămânuja, Vedantadesika, Adivan-Sathakopasvamin, Narayanamuni, Srinivasayögin and Ranganātha. The author states that he was a great scholar in Sāhitya and Darsanas. Beginning: श्रियः पत्यौ पत्यौ निखिलजगतां निर्ममजनैः निषेव्ये निस्तुल्ये निरवधिमहानन्दजलधौ । निराबाघेश्वर्ये निजपदत(न)तव्रातसुलभे भवादीनां भाव्ये भवतु मम भक्तिर्भगवति ॥ श्रीमानहोबिलगुहास्थितिमाननन्तत्रय्यन्तवेद्यनिजरूपगुणप्रभावः । प्रहादरक्षणकृते प्रथितावतारः प्राग्भिः स्तुतो नरहरिः प्रथयेहियं नः ॥ कृष्णोऽप्यर्जुनभावभृद्विधुरपि प्रध्वस्तदोषान्वयः सर्वज्ञत्वमुपेयिवानपि भवप्रत्यर्थिभावं श्रितः । भवजलधिनिमज्जसज्जनोज्जीवनीभिः भाणतिभिरमलाभिः सर्वलोकोचिताभिः । परमपुरुषमस्तौन्निस्तुलं यस्तु सोऽयं शठमथनमुनिर्मे भूयसे श्रेयसे स्यात् ॥ श्रीमात्रामानुजार्यो जयति यतिपतिस्सर्वसिद्धान्तवेत्ता दौरात्म्यध्वान्तकुक्षिम्भरिहरिचरणप्रेमभूमोदिताभिः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy