SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8297 उपमाश्लेषयोस्संसृष्टिः । कौशिकेत्यादिपूर्वमेव विकृतम् । चम्पुप्रबन्धे द्वितीयस्तबकः कृत इति शेषः ॥ Colophon: इत्यनन्तार्यकृतौ वेदान्ताचार्यविजयाह्वयचम्पुप्रबन्धव्याख्याने द्वितीयस्तबको व्याख्यातः ।। लिखितश्च गोपालदासेन कौशिकान्वयदीपेन ॥ इदानी कविः स्तबकान्तरमारभमाणः पूर्वस्तबकोक्तं गर्भधारणमेव विवृणोति अथेत्यादिना। पतया समासीनः सरस्वत्याख्यलतावष्टम्भभूतोपनतरुसंश्रयविचक्षणैः सुधी. जनहृदयमदगजालानतां प्राप्तैः करकमलधृतैः कोशैः विस्ता(रितशो)भः विलोचनविषयः विनय इव श्रीमनिलयं व्यलासीत् विललास । विपूर्वाल्लसतेढुंङ् अतो हलादेरित्युपधावृद्धिः । रूपकोल्लेखानां संसृष्टिः । No. 12373. वेदान्ताचार्यविजयचम्पूव्याख्या. VĒDĀNTĀCĀRYAVIJAYACAMPŪVYĀKHYĀ. Substance, palm-leat. Size, 18 x 1 inches. Pages, 110. Lines, s on apage. Character, Grantha. Condition, injured. Appearance, new. Contains the Stabakas three and four (three without beginning and four without end). Same work as the above. Beginning: तं पके हाक्षम् । पङ्के रोहत इति पङ्केरुहे इगुपधेत्यादिना रोहतेः कर्तरि कप्रत्ययः । कित्वान्न गुणः । हलदन्तात्सप्तम्या इत्यादिना सप्तम्या अलुक् । ते इव अक्षिणी यस्येति बहुव्रीहिः । बहुव्रीहौ सक्थ्यक्ष्णोरित्यादिना समासान्तः षच् । यस्येत्यक्षिशब्देकारलोपः । अनघ इति । निरुक्तपुण्डरीकाक्षे साक्षात्कारप्रतिबन्धकदुरितरहित इत्यर्थः । गुरुः अनन्तगुरुः आलुलोके साक्षादकृत । आङ्पूर्वाल्लोक दर्शन इति धातोर्लिट् । एच इग्नस्वादेश इति नियमादभ्यासौकारस्य ह्रस्व इत्यनेनोकारः । लक्ष्मीत्यादिषु चतुषु श्लोकेषु यथायथमुत्प्रेक्षारूप . . . . तोत्प्रेक्षारूपकरूपकानुप्राणितोल्लेखोपमास्वभावोक्तीनां सङ्करः । चरमपये वसन्ततिलकावृत्तम् । End: __ अथेत्यादि । मलयगिरिपरिसरचन्दनसमूह इव अनन्तगुरोस्समीपे पलया समासीनः सरस्वत्याख्यलतावष्टम्भभूतोपानतरुसंश्रयवितरणविचक्षणैः सुधीजन 621-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy