SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8800 A DESCRIPTIVE CATALOGUE OF तातो यस्य बुधाग्रणीः कविवरः श्रीश्रीनिवासाहयः नानातन्त्रपरिश्रमः शमधनस्त्रय्यन्तंविद्यानिधिः । वैराग्यातिशयेन सर्वविरतः श्रीमन्नसिंहाज्ञया संप्राप्तो यतिराजतां स जगदाचार्यों गुणैरेधते ॥ मातामहो यस्य महर्षितुल्यो महानुभावो महनीयशीलः । आत्रेयवंशाम्बुधिपार्वणेन्दुरासीजगत्यां(ज)पतां वरिष्ठः ॥ श्रीमच्छ्रीवासयोगीश्वरगुरुकरुणालम्भितज्ञानभूमा श्रारङ्गशाख्ययोगाश्वरगुरुचरणाम्भोजलोलम्बवृत्तिः । सोऽयं वत्सान्ववायाम्बुधिहिमकिरणः संहितेषु प्रवीणः वैकुण्ठस्याभिधातुं विजयमनघमुज्जृम्भते राघवार्यः ॥ तर्कालङ्कारभूतः फणिभणितमहाभाष्यपारीणबुद्धिः तन्त्रे चापि स्वतन्त्रः श्रुतिमकुटपरिश्रान्तकान्तान्तरङ्गः । काव्यालङ्कारवृत्तेष्वपि च परिचयाच्छिक्षितेश्वार्थजाते पौराणेऽप्यतिहासे भृशमिह विबुधैः ख्यायतेऽसौ कवीन्द्रः ।। मलयमरुदुदञ्चन्मल्लिकामञ्जरीणां मधुरमधुझरीणां सर्वदा सोदरीणाम् । अमृतसहचरीणामब्जदृकिङ्करीणां जयति कविवरस्यामुष्य वाचां विलासः ।। काव्यं मामकमद्भुतं सुललितं नव्यं रसैरुज्वलं . भव्यं हादमयं सदा हृदि लसत्काव्यान्तराणामपि । दिव्यं श्रीशकथामृतं मुनिजनैस्तव्याक्षरं निर्मलं श्राव्यं श्रीरमणात्रिपङ्कजजुषां भाव्यं सुधीभिर्मुहुः ॥ . काव्यानि पूर्वरचितान्युपजीव्य जाताप्येषा मदीयकविता स्वदते गुणाढ्या । अम्मोनिधावुदितमप्यवलोक्य चन्द्रं सर्वे जना भुवि परं मुदिता भवन्ति ॥ प्राञ्चः स्युः कवयोऽप्रमत्तमतयो मत्तः प्रकृष्टाः परं काव्यं कर्तुमपास्तदोषनिचयं ते चापि नालं स्वयम् । वक्तारोऽपि वयं च दोषजटिलं काव्यं न लजामहे को भेदोऽस्ति हरेर्गुणौघगणने वाचां श्रुतीनामपि ॥ शक्तयादित्रितयं मिथः समुदितं काव्योद्भवे कारणं निर्णात खल काव्यविद्भिरखिलैय॑र्थन ते तद्यतः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy