SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8127 समयम(पि) तदीयं वीक्षमाणास्त गोदा दिवसपरिवृडस्य प्रोद्गमं पद्मिनीव || Colophon: यन्नाथः फणिराजभोगशयनो रङ्गेश्वरो यत्पिता सौम्यश्रीसखमङ्गलाधिपविभुः सर्वज्ञचूडामणिः । यन्माता भुवनाधिपा विहगराड्डाहाभिध श्रीसदः काव्ये दीव्यति दिव्यसूरिचरिते सर्गोऽयमेकादशः ॥ श्रीविष्णुचित्तविबुधो दुहितुस्समीक्ष्य पञ्चायुधाभ्युदयपल्लवितं वयश्च । भावं च कन्दलितरागमरं मुकुन्दे तस्मै पुनर्भगवते तनयामदित्सत् ।। पश्योपकाश्चि परमेश्वरपुष्करेशश्रीपाटकेशशिशिरोपवनाधिनाथान् । पाथोनिवासपथिकामपूरीधुरीणज्योत्स्नेन्दुखण्डपतिवारिदधामनाथान् ॥ ___No. 12151. धन्यकुमारचरितम्. DHANYAKUMĀRACARITÀM. Substance, paper. Size, 8} x 64 inches. Pages, 161. Lines, 12 on a page. Character, Dāvanāgarī, Condition, good. Appearance, old. Complete. By Bhattāraka Sakalakīrti. This poem gives the leading incidents in the life of Dhanyakumăra, son of a Vaisya named Dhanapāla and Prabhāvatī of Ujjain, who is apparently a Jaina saint. Contains the following Adhikāras :१. धन्यकुमारजन्मनिधिलाम- । ५. भवान्तरवर्णनम्. वर्णनम्. ६. धन्यकुमारराज्यप्राप्तिमातृ२. विनशान्तिधर्मश्रवणम्. पित्रादिबन्धुवर्गसङ्गमः. ३. अकृतपुण्यभवान्तरवर्णनम्. ७. तपस्सर्वार्थसिद्भिगमनम्. ४. अकृतपुण्यदानकरणवर्णनमः । Beginning नमः श्रीवर्धमानाय पञ्चकल्याणभागिने । जिनाय विश्वनाथाय मुक्तिभत्रै गुणाब्धये ॥ श्रीमन्तं त्रिजगन्नाथमादितीर्थप्रवर्तकम् । वृषभं वृषभाधीशं वन्देऽनन्तगुणाकरम् ॥ शेषांस्तीर्थकरान् सर्वान् विश्वमङ्गलकारिणः । लोकोत्तमान् शरण्यांश्च सतां नौमि जगद्धितान् ! For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy