________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
8126 À DÉSÓRIPTIVE CATALOGUÉ OŠ
पूर्वाचार्याहतं वृत्तं सूरीणामाद्रियेऽप्यहम् । धुमणिद्योतितापि द्यौः खद्योतेनापि भासते ॥ प्राचीनवाचां विजयं चरितं वर्णयाम्यहम् । गजेन प्रस्थिते मार्गे किं न याति पिपीलिका ॥ दोषाश्लिष्टापि मे सूक्तिर्विद्वग्यो रोचते भृशम् । चन्द्रिकेव चकोरेभ्यः सवोशान्तरचारिणी ॥ सतां भवतु मे वाणी चपलापि मुदे परम् । शिशोरव्यक्तवचनं गुरुभ्यः किं न रोचते ।। श्रीशसङ्कल्पपात्राणां जगद्रक्षाकरात्मनाम् । भक्तिप्रपच्योरुद्रेकसमुद्रीकृतचेतसाम् ॥ सरोमुखानां भक्तानां लक्ष्मणार्यावसायिनाम् । अवतारापदानादीन् वक्ष्येऽहं विदितं यथा ॥ शृणुध्वं सात्विकोत्तंसाः सूक्तिं सूरिषु(कथाश्रयाम् ) । पयोऽभिलाषात् पात्रं हि परिगृह्णन्ति सज्जनाः ॥ यन्नाथः फणिराजभोगशयनो रङ्गेश्वरो यत्पिता सौम्यश्रीसखमङ्गलाधिपविभुः सर्वज्ञचूडामणिः । यन्माता भुवनाधिपा विहगराड्वाहाभिधश्रीसदः
काव्ये दीव्यति दिव्यसूरिचरिते सर्गोऽयमादिर्गतः ॥ Colophon:
इति काश्यपकुलतिलकस्य रङ्गाधिपारोग्यशालावल्लभस्य कविवैद्यपुरन्दरापरनामधेयस्य श्रीरङ्गगरुडवाहनपण्डितस्य श्रीनिवासकवेः कृतौ दिव्यसूरिचरिते महाकाव्ये प्रथमः सर्गः ॥
अस्ति प्रशस्ता भुवनेषु काञ्ची पुरी विरिश्चोत्तरवीथिकाढ्या । गण्याभवन्मुक्तिकरेषु पूर्वा पुण्याकतिः सप्तसु या पुरेषु ॥ हेमाब्जिनीहेमसरोजगर्भात् श्रीपाञ्चजन्योऽजनि तत्र योगी । तारे हरेराश्वयुजाख्यमासे समस्तजीवावनकर्महेतोः ॥ सञ्जीवनत्वाद्बहुसत्त्वयोगात्संसारदावामिविनाशकत्वात् । शैत्योदयात्सूक्तयमृतप्रवाहात्सरोऽभिधानं तमुदाहरन्ति । अथ सपदि गृहीत्वाऽनुग्रहायाः सकाशात् सह सकलमुदन्तं लक्ष्मणा रङ्गनेतुः ।
End:
For Private and Personal Use Only