SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8120 End: पद्यानि श्लोकान् यः पुरुषः अद्धा सम्यक् भक्तयादिपूर्वकं पठते पठति शृणोति परैः पठ्यमानः सः श्रियः ऐहिकामुष्मिकसम्पदः उद्दामधाम उत्कृष्ट का(वा)सः भवेत् जायते । तस्मिन् सर्वसंपदः सन्निहिता भवन्ति । " यत्सन्निधानतः तीर्थक्षेत्राणि भुवनत्रये । (महतां) महिमान्यासं तस्मै श्रीपतये नमः ॥" यश्चक्रे चक्रमीमांसां यश्चके युक्तिमल्लिकाम् । मुकुन्दलीलां यश्चक्रे तस्मै काव्यकृते नमः ॥ Colophon: इति श्रीमत्कविकुलतिलक श्रीमद्वादिराजपूज्यचरणविरचितस्य तीर्थप्रबन्ध(स्योटीकायां लक्ष्मीपतिभट्टोपाध्यायसूनुना नारायणाचार्येण विरचितायां गुरुभावप्रकाशिकायां समाप्तोऽयं दक्षिणप्रबन्धः ।। तीर्थप्रबन्धः समाप्तः ॥ तीर्थप्रबन्धटीकाया लेखनं तु कृतं मया । नरसिंहाभिधानेन प्रीयन्तां गुरवो मम || No. 12150. दिव्यसूरिचरितम. DIVYASŪRICARITAM. Substance, palm-leaf. Size, 14 x 1 inches. Pages, 134. Lines, 7 on a page. Character, Grantha. Condition, injured. Appearance, old. Begins on fol. la. The other work herein is Ranganāthastotra 88a. ___Breaks off in the 12th Sarga. A poem in 12 Sargas giving an account of the lives of the 12 Dravida saints, the proselytizers of the Sri-Vaisnara religion. It was composed by Srinivasakavi of Kāśyapagātra, also called Kavivaidyapurandara and Śrīranga-Garudavāhanapaņạita. Beginning: . प्रभाविव संयुक्तौ भवभीतिनिवृत्तये । रक्षितारौ त्रिजगतां लक्ष्मीनारायणौ भजे ।। क दिव्यसूरिचरितं क च मे मन्दशेमुषी । नियन्तुकामोऽस्मि गजं साहसात् बिसतन्तुना ॥ प्राचां प्रशस्ति प्रज्ञानां प्रार्थये प्राकृताग्रणीः । पिपासोरगमाग्रस्थं क्षौद्रं पङ्गोः समोऽस्म्यहम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy