SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8276 A DESCRIPTIVE CATALOGUE OF लक्ष्मीवीक्षाप्रणालीनिरवधिकरुणाम्भोधिकल्लोलकेलीमुद्रा मुद्राशिमाद्या घटयतु सततं कैटभद्वेषिणी नः ।। आम्नायोत्तंसभूषायितहरिमणिभृत्पेटिकाहाटकाङ्गं श्रीरङ्गाख्यं विमानं फणिरमणवपुस्तूलजालाभिरामम् । तुङ्गैश्शृङ्गैश्चतुर्भिर्मणिमयमकुटैः कीलितं वेदरूपैः कावेरीतीरभाजां सुकृतपरिणते सैकते चाकशीति ।। जीयाहाधूलवंशो दिशि दिशि विलसत्पत्रजातो घनश्रीः युक्तशुद्धस्वभावैर्गुरुमणिनिकरैस्साधुवृत्तैर्महाधैः । सन्मार्गोच्छ्रायशाली द्विजवरपटलैस्सादर सेव्यमानो धार्यस्सम्यक्क्षमाभृत्परिबृढशिरसा बिभ्रदुत्तुङ्गमावम् ।। आद्यस्तदंश्यमुक्तामणिरनघगुणस्सार्वभौमो गुरूणां मीमांसातर्कशब्दश्रुतिशिखरलतोपन्नसन्तानशाखी । आज्ञा मालामिवायां शिरसि यतिपतेर्धारयन् भागिनेयः श्रीरङ्गैश्वर्यधुर्यो जयति कुलपतिर्दाशरथ्यार्यनामा । जयत्येष श्रीमान्दशरथतनूजाह्वयधरो गुरूणां सर्वेषां गुरुतरशिरोभूषणमणिः । यदाख्यां बिभ्राणा यदुपतिपदत्राणयुगलीशिरोभूषाभावं भजति सकलानां तनुभृताम् ॥ प्रौढ श्रीरङ्गभूमीपरिबृढकनकब्रह्मसूत्रावतारः ख्यातः श्रीकृष्णरायप्रभुधृतशिबिकारोहणोद्वेलकीर्तिः । व्यालक्ष्वेलोग्ररक्षक्षपणनिपुणपद्पद्मतीर्थप्रभावः श्रीरङ्गार्यस्समिन्द्धां मदकरटिमहाव्याप्रसंसेविताभिः ।। अस्मत्कूटस्थमाडीमहि महितकृपं विश्रुताश्चर्यचर्य गाम्भीर्यौदार्यधैर्यप्रमुखशुभगुणश्रेणिमाणिक्यवार्धिम् । गर्भश्रीमन्तमन्तेवसदधिपकिरीटांशुकिम्मीरिताड्विं किंधामस्थेमभाजं घनवरदगुरुं रङ्गसूरेस्तनूजम् ॥ आन्वीक्षिक्या प्रचण्डः फणिरमणवचोव्याक्रियाचक्रवर्ती मीमांसासार्वभौमः श्रुतिशिखरपरिष्कारहीरायितोक्तिः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy