SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8274 A DESCRIPTIVE CATALOGUE OF पश्यन्नताशीततया तरङ्गैस्तुङ्ग . . . . . . . । . . . जीरकझोपलकान्तिपुरारञ्जिताभिस्स हरिविरेजे ।। तव सन्निकर्षे गिरिजाधिराजे. ___No. 12339. राजसूयप्रबन्धः . RĀJASÜYAPRABANDHAH. Pages, 47. Lines, 18 on a page. ___ Begins on fol. la of the Ms. described under No. 12316. Complete. A work describing in verse and prose the saorifice called Rājasūya said to have been performed by Dharmaputra in the Mahābharata : by Narayana. Beginning: गोविन्दमानन्दरसैकसान्द्रमावन्द्य नारायणभूसुरेन्द्रः । निर्माति धर्मात्मजराजसूयसम्पन्मयं सम्प्रति चम्पुकाव्यम् ।। कामं भीमार्जुनाद्यैरजितपृथुमहोवर्धितैरुद्धतानां पृथ्वीशानां जयेन प्रसभमुपहृते निस्तुले वित्तराशौ । तद्वृत्तं धर्मसूनुस्सपदि परममित्राय भर्ने यदूना मावेद्य व्यासमुख्यैस्सममभृत परद्रव्यवद् द्रव्यभारम् ।। भगवानपि भुवनानुग्रहैकदीक्षितस्सततं वीक्षितनिखिलवृत्तान्तोऽपि तदुदन्तनिशमनानन्तरमेव निखिलात्मकस्य स्वस्यैव वरिवस्याहेतोः . . . . . . . . . कुशस्थलीपुरस्थलादभिप्रस्थाय हरिप्रस्थनगरीमभूतपूर्वपरमाडम्बरोचितवादित्रादिघोषसम्पदाकम्पितभुवनावकाशस्समाससाद । End : एवं निस्सीमहष्यन्मुनिसुरमनुजाशीभिरुद्धोषिताशं (स्व)स्थानप्रत्तपुष्यद्धनगृहनगरक्षेत्रपात्रादिभारम् । स्वर्णापूर्णावकर्णिव्रजदुरुजनताकाश्चनीभूतविश्वं चित्रं निवर्त्य तत्र क्रतुवरमतुलं धर्मराजो विरेजे ॥ एतावन्मत्कृपायाः खलु विलसितमित्युच्चकैर्दर्शयित्वा विश्वानन्दाभिवर्षी पुनरपि वसतिं प्रार्थ्यमानोऽपि पाथैः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy