SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: कथं च्युतस्स्यां तव प्रसादाभावे मम दुःखनिवृत्तिः कुतः स्यादित्यर्थः । प्रमादात् परदारानुरक्तस्य द्विजोत्तमानुग्रहमन्तरेण पापनिवृत्तिः कथं स्यादिति । एवं लोकोत्तर प्रबन्धं निर्माय “ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति (कृत ) भगवद्वचनानुसन्धानः स्वग्रन्थं व्यङ्ग्यमर्यादया परमेश्वराय समर्पयति Acharya Shri Kailassagarsuri Gyanmandir नवकालिदासकविताम्बुधेरसावुपरिष्ठवाय विहिता मया तरिः । अवलम्ब्य चेदयमिमां विगाह्यते किमलभ्यमत्र गुणरत्नमस्तु म ( न )ः || कालिदासस्य नव्यस्य व्याख्यां यदा (था)मति । कात्स्नर्येन विवरीतुं चेत्प्रभवेदिन्दुशेखरः ॥ 8263 Colophon : इति श्रीपदवाक्यप्रमाणपारीण श्रीमन्महोपाध्यायपक्षधरयल्लयार्यभ्रातृतनयेन अक्कय्यसूरिणा विरचितायां भागवतचम्पुव्याख्यायां रत्नावलीसमाख्यायां षष्ठो विलासः ॥ No. 12332. भारतचम्पुतिलकम्. · BHĀRATACAMPUTILAKAM. Pages, 122. Lines, 6 on a page. Begins on fol. 1a of the Ms. described under No. 11550. The first eight leaves are lost. Begins in the course of the first Asväsa and ends in the fourth Aśvāsa. A Campukavya narrating the stories contained in the Bhāratacampu. The author is Lakṣmaṇasuri, who composed the Yuddhakāṇḍa of the Campurāmāyaṇa. He is here spoken of as a resident of Sanagara and as a son of Gangadhara and Gangāmbikā. Copying was finished on Friday, the 2nd day of the dark fortnight of the Magha month in the year Manmatha, by Rangacārya. Beginning: रेण बिभर्ति शतपुत्रनिर्भरं गर्भमकृतपुण्यस्य मे कुतस्तथाविधं भागधेयं किमनेन तपोधनवते न सत्यपत्ये नफलमखिलमेतदहन्तु तपस्विशापोपहतस्तदधुनास्वधाभुजामन्त(ः) सन्तापहरणाय महीयसो द्विजन्मन ( : ) सुजन्मानं तनयं लभस्वेति वदति पृथ्वीपतौ पृथा प्रत्युवाच । 619 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy