SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8268 A DESCRIPTIVE CATALOGUE OM कदाचन कविबुधगायकवहासिकवन्दिबृन्दारकानवद्यपरीक्षणविनोदकल्पितकालक्षेपः रजनिकरकुलप्रदीपः स राजराजपरमेश्वरः राजनाथकविमिदमवादीत् । स्वादुशौरिकथालापसुधापूरप्रणालिका । कृतिः कृतिजन ग्राह्या भवता क्रियतामिति ।। सोऽयं कविस्तदनु शोणगिरीन्द्रसूनुराज्ञागिरं नरपतेरवतंसयित्वा । चम्पुप्रबन्धमजहत्सरसोक्तिबन्धं वक्तुं समारभत वाग्विभवानुकूलम् ।। विस्तारिणो व्यासमुखोक्तिपूरात् कथां गृहीत्वा कथयामि पुण्याम् । अम्भो नयन्ती पृथगापगानां कुल्योपभोगाय कुतो न भूयात् ॥ अस्ति खलु समस्तजगदद्भुतवस्तुसामग्रीसमुद्गीवितविपणिरामणीयका शार्ङ्गधरमहिमसातिशयसौभाग्यसाधिमधुरा मधुरा नाम नगरी ॥ End: स्वाधीनयन् जयरमा युधि शूरसनो निर्माय तां निरुपमा निजराजधानीम् । विख्यातिमेत्य विषयान् विविधैश्च सस्यैः मान्यानपालयत माधुरशूरसेनान् ।। अमरैर्यदकीर्यत प्रसून दिवि यदुन्दुभयो दृढं प्रणेदुः । अनुकूलमभूत् त्रिलोकरङ्गे तदिदं माधवकीर्तिताण्डवानाम् || इन्धानः सममग्रजेन जननी हृष्यन् मुखं देवकी वन्दित्वा वसुदेवमप्यविरमहात्सल्यमाभ्यां पुनः । आश्लिष्टः कृतनन्दनं दधुरसौ राज्ये तदा माधुरे विन्यस्य स्वयमुग्रसेनमतनोद्विश्वत्रयीपालनम् ॥ Colophon : इति श्रीराजनाथकविकृतभागवतचम्पुप्रबन्धः समाप्तः ।। No. 12327. भागवतचम्पुः, BHAGAVATACAMPUH. Substance, paper. Size, 8} 64 inches. Pages, 316. Lines, 16 on a page. Character, Telugu. Condition, good. Appearance, new. Complete in three Stabakas. Similar to the above. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy